Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 168
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्योगशदुर्गपदव्याण्यालङ्कृतम् । [१४९ आगात् तत्र प्रौढपुत्रपुत्रीयुक कापि वारला । दृशा स्नेहस्पृशा वीक्ष्य,यच्छन्ती चूर्णिमेतयोः ॥ ५४६ ॥ तदेव युगलं दृष्ट्वा, तदैव रतिलालसम् । माध्वी गौरी दधौ दैवात् , तदर्शनकुतूहलात् ॥ ५४७ ॥ पश्यन्ती तत्कृताश्लेषविशेषान् विस्मितानना । कायोत्सर्गच्युतध्यानमानसा सा व्यचिन्तयत् ॥ ५४८ ॥ धन्यत्वं मन्यतेऽनन्यसदृक्षप्रेमशालिनोः। पक्षिणोरेतयोरेतैर्विलासैः सह जन्मनोः ॥ ५४९ ॥ चिन्तयन्तीति साध्वीभिराहूता सा पुरोऽचलत् । नैतच्चालोचयाञ्चक्रे, चरित्रे निश्चलाऽपि सा ॥ ५५० ॥ चन्द्रश्च श्रीधरश्चैतन्माताऽपि समयेऽभवत् । मौधर्मदेवो देवी च, गौरी श्रीधरनाकिनः ।। ५५१ ॥ मेरो कल्पद्रुदोलास्थामन्येाश्चन्द्रनिर्जरः । पूर्व संस्कारतोऽम्येत्य, तो ययाचे रतं चटुः ।। ५५२ ॥ तया निषिध्यमानेऽस्मिनाययौ श्रीधरामरः । तं दृष्ट्वाऽसौ पलायिष्ट, निराशः सारमेयवत् ॥ ५५३ ॥ अथ स्वर्गाच्युता गौरी माकन्दीनगरीपतेः । सुता मनोरमादेव्याः, सुता युगलजाऽभवत् ॥ ५५४ ॥ सहजातं पति प्राप्ता, हंसक्रीडानुमोदनात् । सेयं सप्तभवान् भ्रान्त्वाऽधुना जज्ञे सुलोचना ॥ ५५५ ।। गान्धारीजन्तुरेषा त्वं, त्वत्पुत्री चाद्य भारते। विजयो वज्रदाढश्च, नरविद्याधरेश्वरी ॥ ५५६ ॥ पूर्व समरबन्धाय, बुद्धिदानोत्थकर्मणा ।। पूर्वानुरागमाग् जड़े, वज्रहादः सुलोचनाम् ।। ५५७ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199