Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 174
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सर्गः ] स्वोपशदुर्ग पदव्याक्यालङ्कृतम् । अतृप्तस्तद्विलासानां, कला कौशलशालिभिः । चिरत्नयत्नतः क्ष्मापो रत्नसौधमकारयत् ॥ २० ॥ Acharya Shri Kailassagarsuri Gyanmandir अतुच्छभिचिविच्छित्तिविचित्रोल्लोचसुन्दरम् । विशालशालभञ्जीभिर्भ्राजिष्णुस्तम्भमण्डलम् ॥ २१ ॥ तया दयितया साकमाकुलः कामपत्रिभिः । शुभे स भेजे तद्वेश्मवासरे विस्मयप्रदम् || २२ || युग्मम् ॥ अन्योऽन्यमङ्गुलीलग्नौ तौ मग्नौ प्रेमसागरे । तत्राऽलोकपरौ कामरती इव विरेजतुः || २३ | [ २६५ एणीनेत्रे सुमश्रेणी, प्रहिता सुमपत्रिणा । त्वजितं वीक्ष्य मां व्यर्था, किमियं भुवि पेतुषी ॥ २४ ॥ वितानोलम्बिता मुक्तावली कान्ते ! विलोक्यताम् । सुदवीदशन स्पर्धाऽपराधादिव दण्डिता ।। २५ ।। सौन्दर्यगर्वमा विभ्रत्, किमिदं मन्दिरं परम् । स्वतुल्यं वीक्षते विश्वे, वातायनविलोचनैः ॥ २६ ॥ हरिन्मणिघृणिस्फारस्फटिकद्युविदम्भतः । किमेतौ तिमिरोद्योतावत्र मित्रत्वमागतौ ॥ २७ ॥ दु० व्या० - घृणिः - किरणः ।। २७ ।। विज्ञानं बहिराकारं, लभते सौगते मते । भित्तिचित्रं त्विदं चैवविज्ञानं चित्रतां नयेत् ॥ २८ ॥ For Private And Personal Use Only दु० व्या०-सौगते - बौद्धे । चैत्तविज्ञानं - नीलादिज्ञानं बाह्यवस्तुनो घटादेराकारम् । इदं भित्तिचित्रं - चित्रसम्बन्धि ज्ञानम् । चित्रता, पझे आश्चर्यरूपताम् ॥ २८ ॥

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199