Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 175
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५६] श्रीश्रीधरचरितमहाकाव्यम् । चारुचन्द्रोदया मुक्ता, तारकेयं किमीक्ष्यते ? | गौरि ! त्वदङ्गगौरत्वं, राका शिक्षितुमागता ।। २९ ॥ एकान्ते रजनीकान्तकान्तकान्तिभिरावृताः । कान्ताऽपास्तांशुकाः कान्ता नात्र यान्ति त्रपालुताम् ॥ ३० ॥ एवं सविस्मयं वेश्मस्थानान्यस्याः प्रदर्शयन् । अतन्द्रं चन्द्रशालां स चन्द्रमुख्या समं ययौ ॥ ३१ ॥ Acharya Shri Kailassagarsuri Gyanmandir कान्ते ! विभाव्योऽवसरानुभावो रक्तो रविस्तावद्गात् प्रतीचीम् । निशाऽपि धत्ते शशिनोपगूढा, स्फुरन्मणिप्रदीपास्ततमिस्रा तिमिरावलिम् । आस्तीर्णवर्यपर्यङ्कां तां दृष्टोचे प्रियः प्रियाम् ॥ ३२ ॥ नवभिः कुलकम् ।। af ताराच्छलात् स्वेदपयः पृषत्कान् ||३३|| विहायसि च यं पश्य, ताराणामुदितं प्रिये ! | परिरेमे स तामेव, वक्रोक्त्या सस्मितंत्रपाम् ॥ ३४ ॥ [ नवमः For Private And Personal Use Only रमणो रमणीयाङ्ग, रममाणो रमामयम् । रमारमणवन्मेने, रमणीनां मणिमिमाम् ॥ ३५ ॥ तस्यामथ रतिश्रान्तेर्निद्राणायां नरेश्वरः । पतिष्यामि पतिष्यामीत्यकस्मादगुणोद् गिरम् || ३६ || किमेतदिति संभ्रान्तः, स दध्यौ किं पतत्यधः । सौषं तत्कान्तया साकं, द्रुतं कुर्वे पलायनम् ॥ ३७ ॥ निःसवचेष्टितेनालं, मम वाऽनेन वल्लभा । नितम्बगुर्वी निद्रालुश्चपलं न चलत्यपि ।। ३८ ।।

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199