Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ]
स्वोपशदुर्गपदव्याख्यालङ्कृतम् 1
सोऽथ स्थगीधरं प्रेष्यानैषीत् तत्र सुलोचनाम् । मलिनाङ्गीं वियोगेनाधिकं शीलेन शोभिताम् ।। ५६८ ।। इतश्च सर्वमार्जारकपिमूषक केकिभिः । विविधैर्वाहनैस्तत्राऽऽविर्बभूवुर्दिवः सुराः || ५६९ ॥ किमेतदिति साथ, जने व्यन्तरनिर्जरः । विजयं प्राञ्जलिर्नत्वा, प्रोचे मञ्जुलया गिरा ।। ५७० ॥ स मत्सरायतेऽनङ्गो, वासरो वत्सरायते । अतुच्छरायते दुःखं, पद्मायाः किं वरायते ! ।। ५७१ ॥
दु० व्या० - रायते - दीयते । वरा आयतिर्यस्य तस्य सम्बोधनम् ॥
बालां त्वद्विरहज्वालावलीढां वीक्ष्य वायुवत् । घनोदयं त्वामाद्वातुमागां विविधरूपभाक् ।। ५७२ ॥ श्रुत्वेदं मेदिनीकान्तः, सम्मान्य व्यन्तरामरम् | व्यसृजद् विजया नागनाथादीन् बहुमानतः ॥ ५७३ ॥ तेऽपि क्रियाश्चिरं राज्यमित्याशीः पूर्वमूचिरे । चरोऽस्त्वसौ त्वदाज्ञायां, जन्तुघातकरो नहि ॥ ५७४ ॥ पूर्वी चमरचञ्चायां, नीलवन्तं निवेश्य सः । वज्रदाढसुतेभ्योऽदाद् देशांशान्नतवत्सलः || ५७५ ॥ खेचर्यपि महीशेन, महिता साऽचलत् ततः । वज्रदामुनिः पटिदिनैः सर्वार्थमाश्रयत् ॥ ५७६ ।। विमानस्थः स्वप्रतापदूताहूतखगैर्वृतः । सप्रियो ववले सोऽथ, व्यन्तरेणाग्रयायिना ॥ ५७७ ।। तस्मिन्नरण्ये तारुण्यानिले नोच्छुले खलु । स कामवार्थी मात्याः, पद्मयाः करमग्रहीत् || ५७८ ॥
>
For Private And Personal Use Only
[ १५१

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199