Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 169
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० ] श्रीधीपरचरितमहाकाव्यम् । [मष्टमः एतदर्थे च तौ युद्धं, कुरुतः सांप्रतं द्रुतम् । श्रुत्वेति धाविताऽस्म्येषा, वत्सौ वारयितुं रणात् ॥५५८॥ युग्मम्।। मानवं भवमासाद्य, सद्यः कल्पद्रुमोपमम् । कामक्रोधादिदारियैः, पीडयेथे किं युवा हहा ! ॥ ५५९ ॥ श्रूयतां तीर्थनाथोक्तमुपदेशचतुष्टयम् । स्पष्टं भवविष दुष्टं, मन्त्रवद् यन्निवारयेत् ।। ५६० ॥ तथाहि-प्रश्नम्जाग्रतामपि का निद्रा, पश्यतामपि काऽन्धता ? । श्रुते सत्येऽपि किं जाड्यं, प्रकाशेऽपि च किं तमः ॥ ५६१ ॥ अथोत्तराणियया जगदिदं मूढं, सुरासुरसमन्वितम् । जाग्रतामपि सा निद्रा, मोहरूपा निवार्यताम् ॥ ५६२ ॥ उत्तराणियया जीवा न पश्यन्ति, स्त्रीषु विण्मूत्रपात्रताम् । कामानुरागितावश्यं, पश्यतामपि सान्धता ॥ ५६३ ।। उत्तराणिदृष्टिरागकृता येन, न युक्तायुक्तचिन्तनम् । श्रुते सत्यपि तज्जाड्यं, विदुषामपि दुस्त्यजम् ।। ५६४ ॥ यत्र मग्ना न बुध्यन्ते, गुरुदीपे स्फुरत्यपि। विचार्यमाणमज्ञानं, प्रकाशेऽपि च तत् तमः ।। ५६५ ॥ श्रुत्वेति खेचरीवाचं, वज्रदाढो विरागवान् । आहत्य सर्वविरति, कायोत्सर्ग व्यधाद् द्रुतम् ॥ ५६६ ।। साऽश्रुदृक् क्षमयामास, विजयस्तं तथास्थितम् । भ्यानान्मेरुमिवाचालीन चासौ विश्वचित्रकत् ॥ ५६७ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199