Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 166
________________ Shri Mahavir Jain Aradhana Kendra सर्गः ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थोपच दुर्गपदव्याय्यालङ्कृतम् । समरं समरे बद्ध्वा दिशो रुद्ध्वा यशोभरैः । चचाल बलवानेष प्रतापी ग्रीष्मभानुवत् ॥ ५२५ ॥ करालीभूत उष्णतै, मरालो भूषितान्तिकः । तस्यामेव सरस्यां स विशश्राम पटाश्रमे ।। ५२६ ॥ ऊर्ध्व गलज्जलामंत्र जलबिन्दुनिरीक्षणात् । ईक्षण द्वितीयादश्रुविन्दुनि क्षरति स्म सः ॥ ५२७ ।। [ १४७ दु० व्या० - जलामंत्र ॥ ५२७ ॥ , हंसी स्माह तवाप्येतत् प्रभो ! किं दुःखचेष्टिताम् । मयि प्रसादज्जल्प, जगौ सोऽपि सगद्गदम् ।। ५२८ ।। मत्प्रयाणे प्रियाभ्रूणि यान्यमुश्चच्छुचाऽऽकुला । जलामत्रेण मित्रेण, तान्यद्य स्मारितानि मे ।। ५२९ ।। तद् दृष्ट्वा हंसीका प्रोचे, तवापि किमु दुःखिता । वात्सल्यं यदि मय्यस्ति, तदा कथय हे प्रभो ! ॥ ५३० ॥ भूपोऽवग् वासरे यत्र, चलितः कान्तया तदा । यान्यश्रूणि विमुक्तानि तान्यद्य स्मृतिमाययुः ।। ५३१ ॥ तमालपन्मराली तमानये मानिनीमिह । सोsव मे जीवितं दत्तं तच्छकौ किं विलम्ध्यते ॥ ५३२॥ For Private And Personal Use Only अपनीय गुणं गौरगुणा, गौरी स्वरूपभाकू । मां मुदं विदधे पत्युस्तां विवेद स एव हि ॥ ५३३ ॥ " अम्भोरुहास्ये रम्भोरु !, परिरम्भो रतिप्रदः । क्रियतामिति गीस्तां स प्रशस्ताङ्गीमरीरमत् ।। ५३४ ॥ १. ववले Al

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199