Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 164
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सर्गः ] स्वोपश दुर्ग पदव्यास्थालङ्कृतम् | १४२ " पुनः श्रीधरः- “ विलोकयाम्यक्षरमालिकेपा " इत्यार्थ पदमाह । हंसी चामतस्त्रीणि पदानि - पत्री किमु प्रेषितव प्रियेण, नालं प्रमोदाविलोलनेत्रा । Acharya Shri Kailassagarsuri Gyanmandir श्रीधरमित्रं प्राह - " शिरोहीना सुलोचना " | । हंसी तद्वाचने त्वं ननु वाचयामि ॥ ५०७ ॥ I क्रीडन्तीमम्बुधिक्रोडे, बेडां वीक्ष्यावदज्जनः । चित्रं पश्य तनौ रेखा, 'शिरोहीना सुलोचना ' ॥ ५०८ ॥ पुनः श्रीधरः स्माह अथात्र पाणिग्रहणक्षणं प्रति, प्रणम्य शम्भुं जगतः पतिंवरम् । असात कर्मापधर्मदेशना, चतुर्थ पदं हंसी प्राह- स्मरा अपीन्द्राः समयोचितं व्यधुः ॥ ५०९ ॥ दु० न्या० - शम्भुं सर्वज्ञं ऋपभादिकम् ॥ ५०९ ॥ एवं सकौतुकं कृत्वा, कान्तयेव तया चिरम् । रत्नरुकपिञ्जरे स्वर्णपञ्जरे तां न्यवीविशत् ॥ ५१० ॥ समरेरितदूतोऽथ तत्रागत्य तमब्रवीत् । कुतः पूर्वमवैरेऽपि मद्देशं क्लेशयस्यलम् ॥ ५११ ॥ " स्वयं वोत्थापिते सर्पे, लभस्व समरे फलम् । क्रुद्धोऽथ श्रीधरः प्रोचे, प्रति दूतं महाभुजः || ५१२ ॥ For Private And Personal Use Only उत्तरं तावदाद्यं ते, वीरभोग्या वसुन्धरा । अन्यच्च त्वत्प्रभौ सर्पे, सर्पारातिरिहास्म्यहम् ।। ५१३ ॥ १९

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199