Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६ ]
श्री श्रीधरचरितमहाकाव्यम् |
गते दूतेऽगदन्मित्रमन्त्रिणः श्रीधरस्ततः । सा मतिः क्रियतां शत्रुर्जीयते लीलया यया ।। ५१४ ॥ कार्य सिद्धयति यद्बुध्या, तन्न प्रायः पराक्रमैः । वने सिंहः शशेनापि यद् बुद्ध्यैव निपातितः ॥ ५१५ ॥ अथ तैरुच्यमानासु, नानाबुद्धिषु नो पुनः । यान्तीषु सङ्गतिं सम्यग् हंसी मृदुगिराऽलपत् ।। ५१६ ॥ अपृष्टनच्यिते प्रायः, पृष्टे सति निगद्यते । स्वर्णकुन्तं क्षिपत्यङ्के, मति यच्छन् निरादरे ।। ५१७ | अपि स्त्रीणां मर्ति प्राहुः, पाणिगां न विशारदः । शारदाऽपि यतः स्त्रीषु, विश्वस्य मतिसारदा ॥ ५१८ ॥
दु० व्या० - मतिसारं तत्त्वम् ॥ ५१८ ॥
श्रीधरे सादरं पृच्छत्याह सा दरवर्जिता । कृत्वा मत्स्यगलन्यायं, निगृहाण रणे रिपुम् ॥ ५१९ ॥ गलं क्षिप्त्वा यथा मीनं मद्दान्तमपि मैनिकः । जलादाकृष्य गृह्णाति तथाऽत्रापि विधीयताम् ॥ ५२० ॥ स्वयमत्र स्थितः शत्रोः, पल्लीं प्रति कियद् बलम् ? । प्रेषयस्व स तद्वीक्ष्य, निर्जेतुं निर्गमिष्यति ॥ ५२१ ॥ भग्ने पलायितुं लग्ने, त्वद्वलेऽसौ बलोद्धतः । श्रीधरः कुत्र कुत्रेति, जल्पन् गर्वमुपैष्यति ॥ ५२२ ॥ यावज्जिताहवंमन्यः, सैन्यपृष्ठि करोत्यसौ ।
For Private And Personal Use Only
[ मष्टमः
पूर्व सज्जस्त्वमावेष्टय, क्षणात् तावद् बधान तम् ॥ ५२३ ॥ साधु साध्विति जल्पाकस्तस्याः पक्षौ स्पृशन् मुहुः । सभ्यैः समस्तैरप्युक्ते, तथैव कृतवानसौ ।। ५२४ ॥

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199