Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४४ ]
श्रीश्रीधरचरितमहा काव्यम् !
?
तदाकूतविदं कौतूहलाद द्राक्षाफलादिकम् । भृत्यैरानाय्य यच्छन्तं सा पुनस्तं समालपत् ॥ ४९९ ॥ एकाकिना न भोक्तव्यं, सारं वस्तु विवेकिना । कुरुष्व संविभागं मे, त्वमेते च सभासदः ॥ ५०० ॥ तथाकृते तैः कृतिभिस्तद्विवेक चमत्कृतैः । तद्भक्ष्यमाददे साऽपि प्रतिपाणिस्थितं मुदा ॥ ५०१ ॥ यथेच्छमधा पृच्छथाऽहं बुधैरेवं तयो दिते ।
श्रीधरः स्माह मे तावत् प्रश्नस्योत्तरमुद्गिर ॥ ५०२ ॥
?
श्रीधर उवाच
पूजायां किं पदं प्रोक्तं, कृतज्ञो मन्यते च किम् १ | किं प्रियं सर्वलोकानामुपदेशो मुनेस्तु कः ? ॥ ५०३ ॥ हंसी- " सुकृतं कार्यम्" इत्युक्त्वा तमुवाच -
अथ पुरोधाः प्रोचे - "
हंसी
पश्यत्यपि जने कान्त !, कान्तावत्रं त्वमाकृपः ।
"
न लज्जा वीरलोकेऽभूत्, तव नित्यं विवेकिनः ॥ ५०४ ॥
दु० व्या० - पक्षे कान्ता कान्तिर्यस्य स तस्मिन् ॥ ५०४ ॥
"
श्रीधरः स्मित्वोचे
;;
अस्त्रम् 1
Acharya Shri Kailassagarsuri Gyanmandir
यूकया गलितो गजः
"1
1
For Private And Personal Use Only
[ अष्टमः
पत्रस्थबालस्योदरस्थं चेच्जगत्रयम् । तदाऽकस्मादिदं न स्याद्, 'यूकया गलितो गजः ' ॥५०५||
हंसी श्रीधरं प्रति" पद्मस्योपरि सरोवरम् " |
सोऽवादीत् श्रीधर :--
अहो ! विश्वस्य विस्तारः, सागरोऽयं महानपि । फणपत्रलभोगीन्द्र' पश्नोपरि सरोवरम् ' ।। ५०६ |

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199