Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमः विदधानौ महावाद, राजसंसदि तेन तौ । जेष्यते हेलया नव्यहस्तिना जीर्णहस्तिवत् ॥ २९९ ॥ विषण्णौ लज्जितौ वीक्ष्य, वक्ष्येते तौ सुभद्रया । किमेवं खिद्यते युष्मत्पुत्रः सैप तदोज्झितः ।। ३०० ।। ततस्तौ मुदितौ मुखौं, जनाग्रे कथयिष्यतः। स्वपुत्रजितयोः का नौ, त्रपा प्रत्युत गौरवम् ।। ३०१ ।। तच्छ्रुत्वा पिष्पलादोऽपि, क्रुद्धोऽन्तश्चिन्तयिष्यति । दुष्कर्म कुरुतः पापो, पुनः कथयतः स्वयम् ॥ ३०२ ।। दुष्कर्म कृत्वा हित्वा मां, विदेशं गतयोस्तयोः। अद्य सङ्गतयोः कुर्वे, प्रायश्चित्तं कथं कथम् ? ।। ३०३ ॥ ध्यात्वेति तद्वधोपायान्, नव्यान् वेदान् विधास्यते । लेखयित्वा रहश्चैतान , नृपाने वाचयिष्यति ॥ ३०४ ।। गवाश्व च्छाग मेधादीन्, नृ-मातृ पितृमेधकान् । स्थापयित्वा फलं वक्षत्यसौ स्वमतिकल्पितम् ।। ३०५ ॥ नृपेणानुमतः सोऽथारप्स्यते तान् महामसान् । प्राप्ते चावसरे नौ स पितरौ तत्र नेष्यति ॥ ३०६ ॥ एतौ मत्पितरौ राजन् :, पितृमेघे निहन्म्यहम् । इत्युक्त्वा तर्जनापूर्व, खण्डशस्तौ स होष्यति ॥ ३०७ ॥ प्रवर्तयिष्यते लोके, पिष्पलादः पलादवत् । मखास्तान केचिदज्ञाताः, प्रथयिष्यन्त्यमूनपि ।। ३०८ ।। इति केवलिना पार्श्वेऽस्माभिः श्रुतमिलापते । त्वं धन्योऽसि परं यस्य, दया विश्वत्रयाद्भुता ॥ ३०९ ॥ अथ याचस्व किश्चित् त्वममोघं देवदर्शनम् ।। सोऽवक किं याच्यते सर्वश्रेयोहेतुः कृपाऽस्तु मे ॥३१०॥
For Private And Personal Use Only

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199