Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 156
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्ग:] स्वोपक्ष दुर्गपदव्याख्यालहतम् । [१३५ रणक्षुण्णशरीराणां, धीराणां स्वसुधारसैः । उपकर्तुमिव प्राच्यामुदियाय सुधाकरः ॥ ४२२ ॥ विद्ययाऽमृतजीविन्या, विजयः स्वपरानथ ।। कृपयोत्थापयामास, शूरान् समरमूञ्छितान् ॥ ४२३ ॥ खेचरेन्द्रस्तदा दध्यौ, श्रुत्वा सज्ज स्थगीभृतम् । शक्त्याऽपि नारीसंहारः, किमाधारस्ततो मम ? ॥ ४२४ ।। तत्पूर्वाराधितं कुर्वे, शरणं चमरासुरम् । निश्चित्येति चिरं रात्रौ, स्थिरध्यानस्तमस्मरत् ॥ ४२५ ॥ पीठाकम्पात्तमायातमयं प्राञ्जलिरालपत् । शक्तिस्तेऽप्यरिणा साऽस्ता, राहुणेव रविप्रभा ॥ ४२६॥ सान्निध्यं कुरु तत् तात!, शत्रुसंघातघातकृत । तगिरेति प्रपन्नोग्रसमरश्वमरः स्थितः ।। ४२७ ।। उपसि द्विषतोः सैन्यद्वये सझामसादरे। असुरेन्द्रोऽसुरैर्युक्तो, डुढोके योद्धमम्बरे ॥ ४२८ ॥ नानास्त्रधारिणो व्योम्नि, धरणेन्द्रोऽथ वीक्ष्य तान् । दधावे नागकोटीयुक्, सहस्रफणमण्डलः ॥ ४२९ ।। नागानामसुराणां च त्रैलोक्येऽपि भयङ्करम् । रणं वीक्ष्योच्छ्रितभुजो, विजयो घोषणां व्यधात् ॥ ४३०॥ नरो नागोऽसुरो वाऽपि, यो युद्धं कुरुतेऽधुना। सैष बालर्षितीर्थस्य, मान्यामाज्ञां विलुम्पति ॥ ४३१ ॥ तच्छ्रुत्वा मुक्तयुद्धेषु, वीरेषु वसुधावरः । वैरिणे मागधं प्रेष्याजिज्ञपत् रुपयाऽहम् ॥ ४३२ ।। १८ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199