Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८] भीश्रीधरचरितमहाकाव्यम् । [अष्टमः
किं हतेन स्वसैन्येन, स्वयं जन्यं वितन्यते । प्रपन्ने तेन कोऽप्यासीदनयोर्दारुणो रणः ॥ ४३३ ॥ दु० व्या० -जन्यं-युद्धम् ॥ ४३३ ।। कोदण्डकाण्ड कुन्तासिशस्त्री सकवचा रिपोः । छित्त्वा शरैर्नृपो विश्वमपि चक्रे सविस्मयम् ॥ ४३४ ॥ खेटोऽथ विकटं प्रैसीदाग्नेयास्त्रं नृपं प्रति । स्वसैन्ये ज्वलति मापो, वारुणास्त्रममुश्चत ॥ ४३५ ॥ एवं वायव्य मौजले, गारुडं तामसं तथा । सौरं वैधुन्तुदास्त्रं च, तावन्योऽन्यममुञ्चताम् ॥ ४३६ ॥ दु० व्या०-सौर-सूर्यास्त्रम् । वैधुन्तुदास्त्रं-राहवीयास्त्रम् ॥४३६ ॥ हीनोऽस्त्रशस्त्रैीणश्च, वज्रदाढो विमूढधीः । दधावे बाहुयुद्धाय, क्रुधा दष्टोऽष्टपल्लवः ॥४३७ ॥ विश्वे सविस्मये भूपो, यावत् किमपि चिन्तयेत् । तावद् विमानमायासीद्, व्योम्ना विजिततापनम् ॥ ४३८॥ कापि रामाऽमिरामाङ्गी, विभूषाभिर्विभासुरा। मा युद्धयां हहाँ वत्सौ 1, वदन्तीति विनिर्ययौ ।। ४३९ ।। साश्चर्ये सकले वीरलोके सा समरक्षितौ । समेत्य समतासारगिरा प्राह प्रभू उभौ ।। ४४०॥ श्रूयतां धातकीखण्डद्वीपे वैताठ्यपर्वते । रत्नज्योतिःपुरे रत्नचूडाख्या खेचरेश्वरः ॥ ४४१ ॥ तस्याहं वल्लभा रत्नमालिनी भावशालिनी । तीर्थङ्करं वज्रधरं नत्वाऽपृच्छं निजं भवम् ॥ ४४२ ॥ जिनोऽवादीदिह द्वीपे, दिदीपे स्वगुणैर्नृपः। कुपनाम्ना पुरे सुरपुरे स्वर्गपतियथा ॥ ४४३ ॥
For Private And Personal Use Only

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199