Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ] स्वोपज्ञदुर्गपदव्याख्यालङ्कृतम् । [१२७
नैवं चेदुच्यता ज्ञानाद् , वलिता मे प्रिया कदा। साऽवादीदेकमासेन, त्वत्कान्ता ते मिलिष्यति ॥३११॥ पञ्चमे वासरे वैरिजयोपायं तु लप्स्यसे । इत्युक्त्वा तं पुनर्नवा, स्तुत्वा ते भेजतुर्दिवम् ।। ३१२ ॥ अथ भूपो विशश्राम, पार्श्वे सिद्धस्थगीभतोः। समये तत्यजुनिंद्रां, ते त्रयोऽपि ततः प्रगे ॥ ३१३ ।। कृते कृत्ये प्रभाताहे, दचाऽशीर्वादमादरात् । विधासिद्धो चलद् व्योम्ना, तो चोत्तरदिशं प्रति ॥३१४!! घस्रेऽथ पश्चमेऽजत्रं, यान्तौ तौ क्वापि पर्वते । अपश्यतां स्फुरद्रत्नमन्दिरं क्षुद्रपचनम् ॥ ३१५ ॥ दु० व्या०-क्षुद्रः-लघुः ॥ ३१५ ॥ स्थगीभृता युतो यावद् , याति राजा पुरान्तिकम् । उत्पश्यावभ्यधावेतां, तावद् द्वौ सुन्दरौ नरौ ॥ ३१६ ॥ अहोभाग्यमहोभाग्यमागान्नागेन्द्रनन्दनः । तयोः प्रणमतोरेवमेकं शीघ्रं पुरं ययौ ।। ३१७ ॥ उत्सवात् सम्मुखायातपुराधीशेन तत्क्षणात् । स्वसौधं विजयो निन्ये, विनयोज्ज्वलभक्तिना ॥ ३१८ ।। रत्नौकापत्तनं लोकं, हारकुण्डलभूषितम् । भक्तिं च भूयसी प्रेक्ष्य, बाढं चित्रं दधौ नृपः ॥ ३१९ ॥ दु० व्या० -ओकः-गृहम् ॥ ३१९ ।। गौरिभिः स्नपितो गौरगौरवेण गरीयसा। बुभुजे भूपतिः साररसाद् युक्तः स्थगीभता ।। ३२० ॥ क्षणं विश्रम्य पल्यङ्के, प्रबुद्धेऽस्मिन् पुराधिपः । अढौकयत् पुरश्चारुहारचीरादि भूरिशः ॥ ३२१ ।।
For Private And Personal Use Only

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199