Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३० ] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमः
पमाषेऽहं निमित्तझं, किमेतदसमञ्जसम् । . देवानां निरपत्यत्वे, भावी नागसुतः कथम् ? ॥३४४ । तेनोक्तं धरणेन्द्रस्य, प्रतिपन्नसुतो भुवि । राजाऽस्ति विजयो जरु, वज्रदाढेन तत्प्रिया ॥ ३४५ ॥ अत्रैष्यति भ्रमन्नेष वाञ्छिताप्तिस्ततो हि वः। तस्यागमदिने सैष सहकारः फलिष्यति ॥ ३४६ ॥ गृहाङ्गणेऽफलश्रुतः, फलितोऽद्य निरीक्षितः । सद्दर्शनेन मे देव !, फलन्त्वथ मनोरथाः ॥ ३४७॥ साधयाऽऽशु स्वयं विद्या एताः पुस्तकसंस्थिताः। ततः प्रसादयास्माकमाकलय्य यथोचितम् ।। ३४८ ॥ इति तगिरमाकर्ण्य, हदि दध्यौ महीपतिः । एतदर्थमहं मन्ये, नागेन्द्रेण विलम्बितम् ॥ ३४९ ॥ तेस्तैरथोपहारैद्रांग, नीलवन्मुख्यमेलितैः।। अष्टोत्तरशतं विद्याः, स साधं सममुद्यतः ॥ ३५० ॥ कदम्बकन्दरे कुण्डं, कृत्वाऽकृशकृशानुयुक् ।। विद्यास्ताः स्मरतस्तस्य, युगपत् समुपस्थिताः ।। ३५१ ॥ अथ सत्त्वपरीक्षार्थ, जगुस्ता भूपमर्वताम् । अष्टोत्तरशतं यच्छ, वत्स ! सिद्धि यदीच्छसि ॥ ३५२।। ऊचेऽसौ जीवहिंसायां, मातरः सोऽस्मि कातरः । अनयाऽलं ततः कुर्वे, मधुक्षीरघृताहुतीः ।। ३५३॥ ऊचुस्तानेति चेत् तर्हि, चतुर्विशतिवाजिनः । द्वात्रिंशल्लक्षणं चैकं, नरं देहि मुदे हि नः ॥ ३५४ ॥ दु० व्या०-नोऽस्माकं मुदे ।। ३५४ ॥
For Private And Personal Use Only

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199