Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२० ]
श्री श्रीधरचरित महाकाव्यम् ।
[ अष्टमः
स ध्यायन् किं करोमीत्यवक् स्मृतागत चेटकम् | मवृत्तं यज्ञवृत्तं च कर्कोटाय निवेदय ॥ २३३ ॥ अथो तथाकृते तेन, नागलक्षैः परिष्कृतम् । कर्कोटं धावितं दृष्ट्वा, विजयोऽपि सहाचलत् || २३४ ।। बहवः पटवः पापा ऋच पठनपूर्वकम् । यावन्नराहुतिं दद्युस्तावन्नागबलं ययौ ॥ २३५ ॥ पलायध्वं पलायध्वं वदन्तस्तत्र वाडवाः । काकवन्ने शुरुज्झित्वोत्तरीयादित्वराकुलाः || २३६ ॥ द्विवेदी च त्रिवेदी धोपाध्यायः पाठकस्तथा । दीक्षितो यायजूकथ, नष्टाः पश्चाद् विलोकनैः ॥ २३७ ॥
दु० व्या० - यायजूकः - यज्ञकर्ता ॥ २३७ ॥
यूपमुन्मूलयन्मूलाद् वह्निकुण्डं विलोठयन ! |
•
हव्यं विक्षेपयन् व्योम्नि, कर्कोटोऽभञ्जयन्मखम् ॥ २३८ ॥ एवं नागैर्मखे भग्ने, मोचितान् नृपतिर्नरान् । यावत् पश्यति तावद् भूकम्पः कोऽप्यभवत्तराम् ॥ २३९ ।। कम्प्रेषु गिरिशृङ्गेषु, क्षणा निर्घातपूर्वकम् । ददर्श भूमेर्नियतं नृपतिर्यातुधानकम् ॥ २४० ॥
दु० व्या० यातुधानकम् - राक्षसम् ।। २४० ॥
दीर्घदन्तं प्रलम्बोष्ठं, रौद्रास्यं रक्तलोचनम् । करे धृतासुगापूर्णचषकं खड्गधारिणम् ।। २४१ ॥ पीनकुक्षिं महाभीष्मं, नवताल प्रमाणकम् । तं दृष्ट्वैव पलायिष्ट, कर्कोटः सपरिच्छदः ॥ २४२ ॥ युग्मम्
B
For Private And Personal Use Only

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199