Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० पतयः इन्द्रतुल्या वा-तत्सामानिकाः, ये किं ? ये ददति उपाश्रयं । तुशब्दः प्रहृष्टा इत्यस्यानुकर्षणार्थ इति ।।१९३|| ||१०१।।
साम्प्रतमैहिकामुष्मिकफलं सदृष्टान्तमाह
अवंतीसुकुमालो य, वंकचूलो नराहिवो ।
उप्पला गणिया चेव, दिह्रता एवमाइया ||१९४।। व्याख्या-'अवन्तीसुकुमालो य०' अक्षरार्थः सुगमः । अवन्तीसुकुमालस्य वङ्कचूलस्य 'उप्पल'त्ति भीमो भीमसेन इति न्यायात् पदेऽपि पदसमुदायोपचार इत्युत्पलमालेति दृष्टव्यम् ।
वसतिदानोपरि वङ्कचूलप्रबन्धस्त्वयम्
ढीपुरीति पुर्यां विमलयशोराज्ञः पुष्पचूलापुष्पचूलाख्यौ पुत्रीपुत्रावभूतां । पुष्पचलस्तु प्रकृत्योल्लण्ठत्वाल्लोकैPङ्कचूल इत्यभिधानं कृतं । तदौद्धत्यं महाजनादाकर्ण्य राज्ञा क्रोधेन नगरान्निःसारितो महारण्ये गतः । तस्य पत्नी
स्वसापि च स्नेहेन तदनुगते । भिल्लैः स स्वपल्ल्यां नीत्वा स्वभूपः कृतः । एकदा तत्र सिंहगुहापल्यां सूरयः प्रापुः । वर्षाकाले वसतिस्तत्पार्श्वे तैर्याचिता । वङ्कचूलः प्राह- 'मम सीमानं यावद्धर्मो न वाच्यः, मौनेनात्र स्थेयं । त ऊचुः'भवद्भिर्जीववधो न कार्यः' तेन स्वीकृतं । चतुर्मास्यन्ते विहारसमयस्तस्मै ज्ञापितः । यतः
समणाणं सउणाणं भमरकुलाणं च गोकुलाणं च । अनिआओ वसईओ सारईआणं च मेहाणं ||१|| ततो गच्छद्भिस्तैः सह कश्चित्प्रदेशं गत्वा स्थितः । सूरिस्तमाह हे भद्र त्वममुमभिग्रहं गृहाण, अज्ञातफलानि
PPPM
0000000000000000000000000000oooooooooooood HTTTTTTTTTTT
||१०१।।
For Private and Personal Use Only

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218