Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 177
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० 1194811 www.kobatirth.org यत्करोति विकथाः प्रथावतीर्यत् खलेषु विषयेषु तृप्यति । सुप्रमत्त इव यद्विचेष्टते यन्न वेत्ति गुणदोषयोर्भिदाम् ||२|| क्रुध्यति स्वहितदेशनेऽपि यद्, यच्च सीदति हितं विदन्नपि । लोक एष निखिलं, दुरात्मन-स्तत् प्रमादकुरिपोर्विजृम्भितम् ||३|| इत्यवेत्य परिपोष्य पौरुषं दुर्जयोऽपि रिपुरेष जीयतां । यत् सुखाय न भवन्त्युपेक्षिता व्याधयश्च रिपवश्च जातुचिदिति ||४|| यथा अप्रमत्तप्रमत्तयोः स्वल्पेनापि कालेन महान् फलविपाको भवति । अत्र च प्रमादविदारणेनैवाप्रमत्तत्वस्य गतार्थत्वात् पुनरस्योपादानमुपदेशप्रस्तावान्न पुनरुक्तमिति । ॥ २९२॥ धर्मे उद्यम इत्युक्तम्, स च धर्मो जिनपूजादिविषय इति तमेवोद्दिश्योपदिशन्नाहजिणाणं पूजत्ता, साहूणं पज्जुवासणे । Acharya Shri Kailassagarsuri Gyanmandir आवस्सयंमि सज्झाए, उज्जमेह दिणे दिणे ॥२९३॥ व्याख्या- 'जिणाणं०' जिनानामिति जिनप्रतिमानां पूजा च यात्राश्च पूजायात्रास्तासु, प्राकृतत्वादेवं निर्देश: उद्यच्छत इति क्रिया सर्वत्र सम्बध्यते । तत्र पूजा त्रिसन्ध्यमनुदिनं अतिसुगन्धगन्धादिभिरभ्यर्चनम् । यथोक्तम्'गन्धैश्चारुविलेपनैः, सुकुसुमैर्धूपैरखण्डाक्षतै- दीपैर्भोज्यवरैर्विभूषणवरैर्वत्रैर्विचित्रैः फलैः । For Private and Personal Use Only सूत्रम् 1194811

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218