Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 186
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० ||१६५|| FTTTTTT असुइमुत्तमलप्पवाहरूवयं, वंतपित्तवसमज्जपुष्फसं । मेयमंसलबहहड्डकरंडयं, चंममित्तपच्छाइय जुवइअङ्गय ||३१३।। 'असुइमुत्तमल०' अशुचि-विट्, मूत्रं- प्रश्रवणम् , मल:- सर्वशरीरसम्भवः, तेषां प्रवाहः- सन्ततश्रोत एव रूपं यस्याः तत्तथा । वान्तं- छर्दिः । पित्तं- पित्तधातुः । वसं- मांसजः स्नेहरसः । मज्जा- अस्थ्यन्तर्वर्तिशुक्रकृद्धातुविशेषः । पुष्पसो वामकुक्ष्यन्तर्वर्ती रक्तफेनजो विकारविशेषः । एते यत्र सन्ति तत्तथा । मेदो-ऽस्थिधातुविशेषः । मांसं पिशितम् । बहवस्थीनि-कीकशानि । तेषां करण्डकम् । अन्तरेवं स्वरूपमपि युवत्या अङ्गकं-कुत्सितमङ्ग चर्ममात्रप्रच्छादितं सदविवेकिनां रम्यमाभाति । तदुक्तम् 'मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम्, स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ । सकृन्मूत्राधारं वरकरिशिरःस्पर्धि जघनम्, महानिन्धं रूपं कविजनविशेषैर्गुरुकृतम् ।।१।।' एवं च कुविकल्पाकुलितचेता अन्धादपि विशिष्यते । यतः घश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितम्, रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत्पश्यति । कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवाना-रोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ||१|| इत्येवं योषिदङ्गसतत्त्वं भावयतीति ||३१३।। अन्यच्च Dooooooooooooooooooooooooodoc TTTTTT ||१६५|| For Private and Personal Use Only

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218