Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्म
श्राद्धदिन० ||१६९।।
'सूईहिं अग्गिवन्नाहिं संभिन्नस्स निरंतरं | जावइयं गोयमा दुक्खं गब्मे अट्ठगुणं तओ ||१|| 'गडमाओ नीहरंतस्स जोणीजंतनिपीलणे । सयसाहस्सियं दुक्खं कोडाकोडिगुणंपि वा ।।२।।' तथा जरा- वार्धक्यं , तदपि दुःखम् । यथागात्रं संकुचितं गतिर्विगलिता दन्ताश्च नाशंगता, घष्टिभ्रंश्यति रूपमेव ह्रसते वस्त्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते, हा कष्टं जरयाभिभूतं पुरुषं पुत्रोऽप्यवज्ञायते ॥ अत्र कथा यथा
कौशाम्ब्यां नगर्यामर्थवान् बहुपुत्रो धनो नाम सार्थवाहस्तेन चैकाकिना नानाविधैरुपायैः स्वापतेयमुपार्जितं, | तच्चाशेषदुःखितबन्धुजनस्वजनपुत्रकलत्रादिभोग्यतां निन्ये । ततोऽसौ कालपरिपाकवशाद् वृद्धभावमुपगतः सन् पुत्रेषु ।
सम्यक्पालनोपचितकलाकुशलेषु समस्तचिन्ताभावं निचिक्षेप । तेऽपि च वयमनेनेशीमवस्थां नीताः सर्वजनमान्याञ्च 4 विहिता इति कृतोपकाराः सन्तः कुलपुत्रकतामवलम्बमानाः स्वतः क्वचित् कार्यव्यासंगात् स्वभार्याभिस्तमकल्पं वृद्धं प्रत्यजीजागरन् । ता अपि उद्धर्तनस्नानभोजनादि यथा स्वकालं अक्षुण्णं विहितवत्यः । शनैः शनैरुचितमुपचारं शिथिलतां निन्युरसावपि मन्दजागरतया चित्ताभिमानेन विस्रसया सुतरां दुःखसागरावागढः सन् पुत्रेभ्यः स्नुषाक्षु| ण्णान्याचचक्षे । ताश्च स्वभर्तृभिः खिद्यमानाः सुतरामुपचारं परिहृतवत्यः । सर्वाश्च पर्यालोच्यैकवाक्यतया स्वभर्तृनभिहितवत्यः क्रियमाणेऽप्ययं प्रतिजागरणे वृद्धभावाद्विपरीततयाऽपहनुते । यदि भवतामप्यस्माकमपर्यविसंभस्ततोऽन्येन 8
||१६९॥
ETTE
For Private and Personal Use Only

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218