Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 188
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० कन्यामीक्ष्य कामातुरोऽनिच्छन्नपि मित्रैहं नीतः । पित्रा बोधितोऽप्यबुद्धः । मत्सूनोः स्वसुतां हेम्ना सह प्रतोल्य ।।१६७।। 8 देहीति पित्रोक्ते नोऽसौ स्वर्णाक्षयखनिरित्यदाने लङ्खकेन सह चलितः । सम्पूर्णशिक्षितनटशिल्पो बेन्नातटे लङका दियुतो लङ्घककन्यारागिणा राज्ञा पुनः करणसिद्धिप्रदापने (? करणसिद्ध्यदाने) भवाद्विरज्य केवलज्ञानमापत् । अहं प्राग्भवे वसन्तपुरे द्विजो माहनीप्रियायुतः प्रव्रजितोऽप्यन्योन्यात्रुटितप्रीतिः प्रिया च कृतजातिमदा स्वर्ग गत्वा श्रेष्ठिपुत्रलपुत्रीत्वेनाभूदिति स उपदिष्टवान् । राजा राज्ञी नटात्मजा च प्रव्रज्य केवलीभूय सिद्धाः । ।। इतीलापुत्रकथा ।। रावणकथा तु रामचरित्रतोऽवसेया ।।३१६।। अधुना तद्विरतेषु बहुमान इति षड्विंशतिद्वारं विवृण्वन्नाह. ता ते सुधन्ना सुकयत्थजम्मा, ते पूयणिज्जा ससुरासुराणं । मुत्तूण गेहं तु दुहाण वासं, बालत्तणे जे उ वयं पवन्ना ॥३१७।। व्याख्या-'ता ते सुधन्ना०' तावच्छब्दस्तस्मादर्थे ।।३१७।। तथा वेग्गतिक्खखग्गेणं, छिंदिउं मोहबंधणं । निक्खंता जे महासत्ता, अदिपियसंगमा ॥३१८॥ ते धन्ना ताण नमो, दासोहं ताण संजमधराणं । अद्धच्छिपिच्छरीओ जाण, न हियए खड्क्कंति ॥३१९।। boooooooooooooooooooooooooooooooooooooooo ||१६७|| For Private and Personal Use Only

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218