Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन 11१८०॥
Godbods
JALA
doodbodhochodbodboo0000000000000000000
एयारिसो महाभागो, दुल्लहो सूरी भवन्नवे |
बुटुंतं तारए जो उ, अप्पणोवि तरेइ य ॥३३३।। व्याख्या-'एयारिसो०' ईशो- 'जीवे नो वहई जो उ इत्यादिना ग्रन्थेन वर्णितस्वरूपो महाभागो- महाप्रभावो दुर्लभः सूरिर्भवार्णवे बुडन्तं तारयति यस्त्वात्मनापि तरति चेति । अत्रार्थेन सूचितयोः केशिप्रदेशिनोः सम्प्रदायः । तथाहि-आमलककल्पायां पुर्यां श्रीवीरे समवसृते देशनान्ते विमानेन सर्वदिगुद्योतको देवः कश्चिदागत्य नृत्यमकार्षीत् । कोऽयं देवः किञ्चानेन पुरा कृतं सुकृतमिति गौतमेन पृष्टे, सौधर्मे सूर्याभविमाने सूर्याभो देवोऽयमस्ति । अथैतत्सुकृतं शृणु-'अयं प्राग्भवे श्वेताम्बिकापुर्यां प्रदेशी चार्वाकमतीयो नृपोऽभूत् । सूर्यकान्ताप्रियासूर्यकान्तसूतयुतः । अस्य मन्त्रिणा चित्रेण राजकार्येण श्रावस्त्यां गतेन वने पार्श्वजिनान्वयिकेशिसूरिपार्श्वे धर्मः प्रतिपन्नः गुरुश्च स्वपुर्यामाकारितः । अथोद्यानेऽश्ववाहनमिषात् मन्त्री नृपमनयत् । श्रान्तस्तरुतले निषिण्णः । किमेष मुण्ड उच्चैरारटीतीत्युवाच । मन्त्रि| णोक्तमितो न जाने । समीपे गत्वा श्रूयते । तदा किं विनश्यतीति गुरुसमीपं गतः धर्ममश्रौषीत् परं न श्रद्धत्ते । प्रथमं । आत्मैव नास्ति । यतः महापापे रतो मत्पिता युष्मन्मते नरकं गतो 'वत्स ! पापं मा कार्षीः' इति न कथयति, धर्मरता है च मन्माता स्वर्गं गता 'वत्स सुकृतं कुर्विति' च । मयैकदा चौरः खण्डशः च्छिन्नः परमात्मा न दृष्टः । एकश्चौरो जीवन्नेव लोहमञ्जूषायां क्षिप्तः । उद्घाटितायां च तद्देहः कृमिपूर्णोऽदर्शि, चेदस्ति जीवस्तर्हि तज्जीवः कृमिजीवाश्च कथं गच्छत्यागच्छन्ति । एकचौरो जीवंश्च तोलितो, मारितश्च तोलितः, जीवास्तित्वे कथं सादृश्यं । अथ यथाक्रम
acoco.co.oooooooooooooooooooooooooooooooo
-
-
-
-
-
||१८०||
foodoodoodoo
Pooooooooooooooo
TTTTT.
For Private and Personal Use Only

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218