Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 199
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० IER सप्तदशविधः, स च पूर्वोक्तः । तथा सर्वारम्भविवर्जकः । तत्रारम्भभेदाश्चैवम्||१७८॥ 'जोगे करणे संरंभमाइ, चउरो तहा कसायाणं । एएसिं संजोगे, सयं तु अत्तरं होई ॥१॥ संरंभमणेणं तू, करेइ कोहेण सउवउत्तो उ । इय माणमायालोभे, चउरो हंतीइ संजोगा २ ॥ चउरो ते करणेणं, कारवणेणं च अणुमई एया । तिन्नि चउक्का बारस, एए लद्धा मणेणं तु ।। संकप्पो संरंभो, परितावकरो मवे समारंभो । आरंभो उद्दवओ, सवनयाणं तु सुद्धाणं ॥३॥ इत्येवं सर्वारम्भविवर्जक इति ।।३२९।। साम्प्रतमुपमानद्वारेण सूरिगुणानेवाह वाउब अपडिबद्धो, गयणं व निरासओ । अहिब परघरे वासी, भारंडो वापमत्तओ ||३३०|| व्याख्या-'वाउन०' सूरिरिति विशेष्यपदमग्रे चतुर्थसूत्रे वक्ष्यते । विशेषणान्याह- वायुरिवाप्रतिबद्धो नवकल्पविहारित्वात् । एवंविधोऽपि कस्यापि निश्रितः स्यादत आह- गगनमिव निराश्रयः कुलादिनिश्रारहितत्वात् । अनिश्रितत्वेऽपि कश्चिदशुद्धवसतिसेवी स्यादतोऽहिरिव परगृहवासी मूलोत्तरदोषविशुद्धशय्यासेवितत्वात् । तत्रापि न सर्वोऽप्यप्रमत्तः स्यादतो भारण्डवदप्रमत्तः समितिगुप्त्यादिषु सततोपयुक्तत्वात् ॥३३०।। नीरनाहुब्ब गंभीरो, मेरुव निप्पकंपओ । सीहो वा निमओ जो उ, सत्तभयविवज्जओ ॥३३१।। ............oooooooooooooooooooooooooooooooooooooooooooooooooo ||१७८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218