Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 195
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्रम् श्राद्धदिन० ||१७४|| TTTTTTTTTTTTTTTTTT roodoodoodoodoodoodoocoockoodoodoodoodoodoodoodoodoodoodoodoodoodboob रादत्तमनेषणीयाधुपभोगः, गुर्वदत्तं गुरूणामनिवेदितान्नादेः परिभोगः । एतच्च द्रव्यतो ग्रहणधारणार्हद्रव्यविषयं, क्षेत्रतो ग्रामादिषु, कालतो भावतो भङ्गकाश्च प्राग्वदिति ३ ॥३२५|| बंभं तु धारए जो उ, नवगुत्तीसणाहयं । परिग्गहं विवज्जेइ, असमंजसकारयं ||३२६।। व्याख्या-'बंभं तु०' ब्रह्मचर्यं पुनर्धारयति नवगुप्तिसनार्थ-नवगुप्तिसहितमित्यर्थः । तत्र ब्रह्माष्टादशविधम्, यदक्तम्-दिव्यात्कामरतिसुखात्, त्रिविधं त्रिविधेन विरतिरिति नवकं । औदारिकादपि तथा, तद् ब्रह्माष्टादशविकल्पम् । एतच्च द्रव्यतो रूपेषु रूपसहगतेषु च । तत्र रूपाणि निर्जीवानि प्रतिमारूपाणि, अविभूषणानि वा है। स्त्र्यादिशरीराणि । रूपसहगतानि सजीवानि स्त्रीपुरुषशरीराणि सभूषणानि वा । क्षेत्रतः त्रिष्वपि लोकेषु । कालतो भावतो भङ्गकाश्च पूर्ववदिति । गुप्तयस्तु. . 'वसहिकहनिसिजिदियकुड्डंतरपुबकीलियपणीए । अइमायाहारविभूसणा य, नवबंभचेरगुत्तीओ ।।१।।' ब्रह्मचारिणा तद् गुप्त्यनुपालनपरेण न स्त्रीपशुपण्डकसंसक्ता वसतिरासेवनीया, तत्सेवने तद्बाधासंभवात् १। तथा न स्त्रीणां केवलानामेकाकिना धर्मदेशनालक्षणवाक्यप्रबन्धरूपा कथा कथनीया । अथवा जात्यादिकास्ताश्च प्रागुक्ताः २ । निषद्या स्त्रीभिः सहकासने न निषीदेत् ३ । उत्थितायामप्यन्तर्मुहूर्तमात्रं तद्वर्जयेत् । तदुपभुक्तासनस्य चित्तविकारहेतुत्वात् । आह ||१७४|| ექიმმა For Private and Personal Use Only

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218