________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्म
श्राद्धदिन० ||१६९।।
'सूईहिं अग्गिवन्नाहिं संभिन्नस्स निरंतरं | जावइयं गोयमा दुक्खं गब्मे अट्ठगुणं तओ ||१|| 'गडमाओ नीहरंतस्स जोणीजंतनिपीलणे । सयसाहस्सियं दुक्खं कोडाकोडिगुणंपि वा ।।२।।' तथा जरा- वार्धक्यं , तदपि दुःखम् । यथागात्रं संकुचितं गतिर्विगलिता दन्ताश्च नाशंगता, घष्टिभ्रंश्यति रूपमेव ह्रसते वस्त्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते, हा कष्टं जरयाभिभूतं पुरुषं पुत्रोऽप्यवज्ञायते ॥ अत्र कथा यथा
कौशाम्ब्यां नगर्यामर्थवान् बहुपुत्रो धनो नाम सार्थवाहस्तेन चैकाकिना नानाविधैरुपायैः स्वापतेयमुपार्जितं, | तच्चाशेषदुःखितबन्धुजनस्वजनपुत्रकलत्रादिभोग्यतां निन्ये । ततोऽसौ कालपरिपाकवशाद् वृद्धभावमुपगतः सन् पुत्रेषु ।
सम्यक्पालनोपचितकलाकुशलेषु समस्तचिन्ताभावं निचिक्षेप । तेऽपि च वयमनेनेशीमवस्थां नीताः सर्वजनमान्याञ्च 4 विहिता इति कृतोपकाराः सन्तः कुलपुत्रकतामवलम्बमानाः स्वतः क्वचित् कार्यव्यासंगात् स्वभार्याभिस्तमकल्पं वृद्धं प्रत्यजीजागरन् । ता अपि उद्धर्तनस्नानभोजनादि यथा स्वकालं अक्षुण्णं विहितवत्यः । शनैः शनैरुचितमुपचारं शिथिलतां निन्युरसावपि मन्दजागरतया चित्ताभिमानेन विस्रसया सुतरां दुःखसागरावागढः सन् पुत्रेभ्यः स्नुषाक्षु| ण्णान्याचचक्षे । ताश्च स्वभर्तृभिः खिद्यमानाः सुतरामुपचारं परिहृतवत्यः । सर्वाश्च पर्यालोच्यैकवाक्यतया स्वभर्तृनभिहितवत्यः क्रियमाणेऽप्ययं प्रतिजागरणे वृद्धभावाद्विपरीततयाऽपहनुते । यदि भवतामप्यस्माकमपर्यविसंभस्ततोऽन्येन 8
||१६९॥
ETTE
For Private and Personal Use Only