________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० 11१७०॥
विश्वसनीयेन निरूपयताम् । तेऽपि तथैव चकुस्तास्तु तस्मिन्नवसरे सर्वा अपि सर्वाणि कार्याणि यथावसरं विहितवत्यः । असौ पुत्रैः पृष्टः पूर्वविक्षितचेता अपवदति । नैता मम किंचित् सम्यक् कुर्वन्तीति । तैश्च प्रत्ययिकवचनादवगततत्त्वैर्यथा सम्पचर्यमाणोऽपि वार्धक्याद्रोरुद्यते । अतस्तैरप्यवधीरितोऽन्येषामपि कथावसरे तद्दनस्वभावतामा
चचक्षिरे । ततोऽसौ पुत्रैरवधीरितः स्नुषाभिः परिभूतः परिजनेनाप्यपगीतो वाङ्मात्रेणापि केनचिदप्यननुवय॑मानः 8 सुखितेऽपि स्वजनवर्गे दुःखितकष्टतरामायुःशेषामवस्थामनुभवतीति । एवमन्योऽपि जराभिभूतविग्रहस्तृणकुब्जीकरणेऽप्यसमर्थः स्वकार्ये कनिष्ठाल्लोकात् पराभवमाप्नोतीति । तथा रोगाश्च दुःखम् । यथा
आमयैः शूलदाहाचैर्वातपित्तादिसंभवैः । पीड्यन्ते प्राणिनो नित्यं, कटुतीक्ष्णौषधादिभिः ।।१।। तथा मरणानि अकृतसुकृतानां भयोत्पादकत्वाद् दुःखरूपाणि दुःखानुबन्धीनि वा, यथाआउं संविल्लंतो सिढिलंतो बंधणाइं सव्वाइं । देहटिइं मुयंतो ज्झायइ कलुणं बहुं जीवो ।।१।। इक्कंपि नत्थि जं सुट्ठ सुचरियं जह इमं बलं मज्झ । को नाम दढक्कारो मरणंते मंदपुन्नस्स ।।२।। तथा- कथं दुष्कृतकर्माणः सुखं रात्रिषु शेरते मरणान्तरिता येषां नरके तीव्रवेदना | चशब्दादेवत्वमपि दुःखं । यथाकह तं भण्णइ सुचिरेणवि जस्स दुक्खमल्लियह । जं य मरणावसाणे भवसंसाराणुबंधिं च ।।१।।
ततः किमित्याह- अहो इत्याश्चर्ये, दुःखो हु-दुःखरूप एव संसास्चतुर्गतिभ्रमणरूपः । यत्र क्लिश्यन्तेक्लेशमनुभवन्ति जन्तव इति ॥३२२।। एवं संसारस्वरूपं परिभाव्य तद्हेतुकर्मपरिहारार्थमाह
||१७०॥
bodoodoodboc
For Private and Personal Use Only