________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन०
व्याख्या-'वेरग्ग०''ते धन्ना ताण नमो०' । सुबोधार्थौ ।।३१८||३१९।। एवं ब्रह्मचारिणः स्तुत्वा 1॥१६८॥ 18 आशंसार्थमाह
ता किं च तं हुज्ज दिणं मुहत्तं, जहिं पमुत्तूण गिहत्थभावं |
निव्वाणसुक्खाण निहाणभूयं, अणवज्जपबज्ज पवज्जिमोऽहं ||३२०।। व्याख्या-'ता किं च०' सुगमा ॥३२०।। उपसंजिहीर्षुराह
पुबुत्तं सब्ब काऊणं, ठावित्ता चित्तमंदिरे ।
भयवं परमिट्टित्ति, तओ निदं तु गच्छई ॥३२१।। व्याख्या-'पुबुत्त०' । सुगमा० द्वारम् २६ । नवरम् 'पुबुत्तं ति चैत्यवन्दनचतुःशरणगमनादि ॥३२१।। साम्प्रतं सप्तविंशमात्मबाधकदोषविपक्षपर्यालोचनद्वारं व्याख्यातुकाम आह
जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि य ।
अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो ||३२२|| व्याख्या-'जम्मं दुक्खं०' जन्म- उत्पत्तिः, तच्च ट:खहेतत्वाद दःखम । यथा
cococo.co.ac.........oo..oooooooooooooooooooooooooo
||१६८॥
For Private and Personal Use Only