Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन०
अत्राऽप्युपपत्तिमाह- येन कारणेनास्मादृशा अपि, हुर्विशेषद्योतकस्तमेवाह- जानन्तोऽप्यनित्यत्वं- क्षणिकत्वं ||१६३|| 18 18 सर्वभावानामपि । तथा हि
सम्पच्चम्पकपुष्परागति रतिर्मत्ताङ्गनापाङ्गति, साम्यं पद्मदलाग्रवारिकणति प्रेमा तडिद्दण्डति । लावण्यं करिकर्णतालति वपुः कल्पान्तवातभ्रम-द्दीपच्छायति यौवनं गिरिनदीवेगत्यहो देहिनाम् ||१|| एवमवबुद्ध्यमाना अपिन विरमन्ति- न निवर्तन्ते गृहवासाद्विषयसौख्याद्वा क्षणमपि, हुः पूरणे, इति ॥३०५।। गृहवासादनिवर्तनमेव हेतुद्वारेण निन्दयन्नाह
जेण भवरुक्खकुसुमफलाई, एयाइं डिंभरूवाइं ।
भज्जा नियलमलोहं च, बंधणपासं च बंधुजणो ||३०६।। व्याख्या-'जेण भवरुक्खकुसुम०' सुगमा ||३०६।। अन्यच्च
पियपुत्तभाय-भइणी-माया-भज्जाण जं कए कुणसि ।
ते उ तडट्ठियण्हाया, भुंजइ इक्कल्लओ दुक्खं ।।३०७।। व्याख्या-'पियपुत्तभायभइणी०' गतार्था ।।३०७|| गृहवासस्वरूपं परिभाव्यात्मनो जुगुप्सार्थमाह
एयारिसंपि जाणतो, मग्गं सबन्नुदेसियं । न विरज्जामि बंधूस, अहो निल्लज्जया मम ||३०८।।
ooooodoodoodoodbodoodoodooooooooooooooooodoodoodoodoodoodoodbodoodoo
TTTTTTTTTTTT
||१६३॥
TTTTE
For Private and Personal Use Only

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218