Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 176
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० 1194411 www.kobatirth.org जिनधर्मोत्तमत्वमुपदर्थ्योपदेशमाह तहा सव्वाण धम्माणं, मज्झे होइ सुउत्तमो । धम्मो जिणेहिं पन्नत्तो, अहिंसाए विभूसिओ ||२९१|| व्याख्या- 'तहा सव्वाण०' तथेति दाष्टन्तिकयोजनार्थः । ततो यथा स्वर्णाद्या अनन्तरोक्ता: पदार्था उत्तमत्वेन दर्शिताः, तथा सर्वेषां धर्माणां मध्ये भवति ऐहिकामुष्मिकसुखावहत्वेन धर्मो जिनैः प्रज्ञप्तः । अस्य च सर्वोत्तमत्वे हेतुद्वारेण विशेषणमाह- अहिंसया विभूषितः । इयमत्र भावना न चैनं विनाऽन्यत्र धर्मे मूलमहिंसा सम्यग् ज्ञायते पाल्यते चेत्यतोऽयमेव सर्वोत्तम इति सूत्रपञ्चकार्थः ॥ २९१ || Acharya Shri Kailassagarsuri Gyanmandir ता पमायं महासत्तुं, उज्जमेण वियारिडं । काव्वो अप्पमत्तेहिं, धम्मे तुब्मेहिं उज्जमो ||२९२॥ व्याख्या- 'ता पमायं०' ता इति ततस्तदुत्तमतावगमानन्तरं प्रमादो - मद्यविषयनिद्रादिविकथालक्षणः पञ्चविधः । अज्ञानसंशयादिभेदतोऽष्टविधो वाऽनन्तदुःखजनकत्वान्महाशत्रुस्तम् । उद्यमेन जीववीर्योल्लासरूपेण खड्गेनेव विदार्य कर्तव्योऽप्रमत्तैर्धर्मे युष्माभिरुद्यमो वक्ष्यमाणलक्षणः । तथा चोक्तम् 'केवलं रिपुरनादिमानयं, सर्वदैव सहचारितामितः । यः प्रमाद इति विश्रुतः परा-मस्य वित्त शठतामकुंठिताम् ||१|| For Private and Personal Use Only सूत्रम् 1194411

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218