Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 179
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन० 11१५८|| सूत्रम् अलद्धपुलं तु लहे वि एयं, सामग्गियं दुल्लहियं च लोए । मुत्तूण संसारअसारनेह, करेह ता उज्जमणं च तुडभे ॥२९४।। व्याख्या-भवभ्रमणदर्शनादलब्धपूर्वामेव लब्ध्वा, एना- पूर्वोदितां मनुष्यत्वादिसामग्रिकामुक्तप्रकारेण दुर्लभिकामपि लोके । ततः किमित्याह-मुक्त्वा 'संसारअसारनेहं ति लुप्तविभक्तित्वात् संसारस्य सम्बन्धिनम् असारम्अनित्यत्वदुरन्तत्वादिनाऽप्रधानं स्नेह- विषयाभिष्वङ्गलक्षणम्, कुरुत 'ता' इति तस्मिन्, प्रक्रमाद्धि धर्मे, उद्यमनमेव- स्वशक्त्यानुष्ठानमेव यूयमिति ॥२९४|| धर्मदेशनाद्वारं निगमयन्नुत्तरग्रन्थसम्बन्धार्थमाह काउणं सयणवग्गस्स, उत्तमं धम्मदेसणं । सिज्जा ठाणं तु गंतूणं, करे अन्नं तओ इमं ॥२९५।। व्याख्या-'काउणं सय०' सुबोधार्था ।।२९५।। उक्तं धर्मदेशनाद्वारम् । साम्प्रतं त्रयोविंशं विधिशयनद्वारं विवृण्वन्नाहसुमरित्ता भुवणनाहे उ, गच्छिज्जा चउसरणयं । खामेइ जंतुणो सवे, दुक्खे जे के वि ठाविया ॥२९६।। व्याख्या-'सुमरित्ता०' स्मृत्वा, धातूनामनेकार्थत्वाद् वन्दित्वा, भुवननाथान्- जगतः प्रभून्, चैत्यवन्दनं कृत्वेत्यर्थः । यदुक्तम् ooooooodboobodoodoodbodoodboobooooooooooooooooooooooooodoodoo ||१५८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218