________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० 11१५८||
सूत्रम्
अलद्धपुलं तु लहे वि एयं, सामग्गियं दुल्लहियं च लोए ।
मुत्तूण संसारअसारनेह, करेह ता उज्जमणं च तुडभे ॥२९४।। व्याख्या-भवभ्रमणदर्शनादलब्धपूर्वामेव लब्ध्वा, एना- पूर्वोदितां मनुष्यत्वादिसामग्रिकामुक्तप्रकारेण दुर्लभिकामपि लोके । ततः किमित्याह-मुक्त्वा 'संसारअसारनेहं ति लुप्तविभक्तित्वात् संसारस्य सम्बन्धिनम् असारम्अनित्यत्वदुरन्तत्वादिनाऽप्रधानं स्नेह- विषयाभिष्वङ्गलक्षणम्, कुरुत 'ता' इति तस्मिन्, प्रक्रमाद्धि धर्मे, उद्यमनमेव- स्वशक्त्यानुष्ठानमेव यूयमिति ॥२९४|| धर्मदेशनाद्वारं निगमयन्नुत्तरग्रन्थसम्बन्धार्थमाह
काउणं सयणवग्गस्स, उत्तमं धम्मदेसणं ।
सिज्जा ठाणं तु गंतूणं, करे अन्नं तओ इमं ॥२९५।। व्याख्या-'काउणं सय०' सुबोधार्था ।।२९५।। उक्तं धर्मदेशनाद्वारम् । साम्प्रतं त्रयोविंशं विधिशयनद्वारं विवृण्वन्नाहसुमरित्ता भुवणनाहे उ, गच्छिज्जा चउसरणयं । खामेइ जंतुणो सवे, दुक्खे जे के वि ठाविया ॥२९६।।
व्याख्या-'सुमरित्ता०' स्मृत्वा, धातूनामनेकार्थत्वाद् वन्दित्वा, भुवननाथान्- जगतः प्रभून्, चैत्यवन्दनं कृत्वेत्यर्थः । यदुक्तम्
ooooooodboobodoodoodbodoodboobooooooooooooooooooooooooodoodoo
||१५८॥
For Private and Personal Use Only