________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ||१५७॥
doodbodoodoo
सूत्रम्
ETTE
oooooooooooooooooooooooooooooooooooooooooooodoodococo
नानावर्णसुवर्णपूर्णकलशैः स्तोत्रैश्च गीतादिभिः, पूजां पूज्यपदस्य केऽपि कृतिनः, कुर्वन्ति सौख्यावहाम् ।१।' इति ।
यात्रा च त्रिविधा अष्टाह्निका-रथ-तीर्थयात्राभेदात् । तत्राद्या चैत्रादिका । द्वितीया परमेश्वररथस्य सकलसंघसमुदायसमन्वितस्य, श्वेतातपत्रचमरपताकाशोभिनः पटहातोद्यप्रतिशब्दिताम्बरस्य, धवलमङ्गलशब्दबधिरितदिक्कुहरस्य, विविधनरनारीललितलास्यस्य, मागधजनशतकृतजिनधर्ममङ्गलोद्गीतस्य, सर्वत्रास्खलितप्रचारस्य शृङ्गाटकत्रिकचतुष्कचत्वरचतुर्मुखमहापथपथादिषु परमप्रभावनया परिभ्रमणं रथयात्रा | यथा चैषा सम्प्रतिराज्ञा कृता तथा ज्ञेया तच्चरित्रात् । तृतीया यद्यपि निश्चयनयेन ज्ञानादियुक्त आत्मैव तीर्थमुच्यते, तथापि व्यवहारनयेन तीर्थकृज्जन्मदीक्षाज्ञाननिर्वाणविहारभूमयोऽपि बहुभव्यशुभभावसम्पादकत्वेन भवाम्भोधितारणात्तीर्थमुच्यते । ततश्च सर्वस्वजनसर्वसाधर्मिकयुतेन प्रतिग्रामं प्रतिनगरं विशिष्टचैत्यपरिपाटीक्रमेण दर्शनशुद्ध्यर्थं शत्रुअयादितीर्थेषु यात्रागमनं तीर्थयात्रा । तथा साधूनां- ज्ञानदर्शनादिभिर्मुक्तिपदसाधकानां पर्युपासनमासेवनमभ्युत्थानाद्यष्टविधविनय इति यावत् । तथा आवश्यके- सामायिकादिषडध्ययनात्मके द्विसन्ध्यमनुष्ठाने, स्वाध्याये- वाचनादिपञ्चविधे, एतेषु पूजायात्रादिषु किमित्याह उद्यच्छत- क्रियाकरणविषये यत्नं कुरुत, दिने दिने- प्रतिदिवसमित्यर्थः । यत ईशमाएं वचनम्
'जा जा वच्चइ रयणी, न सा पडिनियत्तई । अहम्मं कुणमाणस्स, अफला जंति राईओ ।।१।। इति गाथार्थः ॥२९३।। उपसंजिहीर्षुराह
000000000000000000000000000000000000000000000
Th
||१५७॥
AV
For Private and Personal Use Only