________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० 1194811
www.kobatirth.org
यत्करोति विकथाः प्रथावतीर्यत् खलेषु विषयेषु तृप्यति । सुप्रमत्त इव यद्विचेष्टते यन्न वेत्ति गुणदोषयोर्भिदाम् ||२|| क्रुध्यति स्वहितदेशनेऽपि यद्, यच्च सीदति हितं विदन्नपि । लोक एष निखिलं, दुरात्मन-स्तत् प्रमादकुरिपोर्विजृम्भितम् ||३|| इत्यवेत्य परिपोष्य पौरुषं दुर्जयोऽपि रिपुरेष जीयतां ।
यत् सुखाय न भवन्त्युपेक्षिता व्याधयश्च रिपवश्च जातुचिदिति ||४||
यथा अप्रमत्तप्रमत्तयोः स्वल्पेनापि कालेन महान् फलविपाको भवति । अत्र च प्रमादविदारणेनैवाप्रमत्तत्वस्य
गतार्थत्वात् पुनरस्योपादानमुपदेशप्रस्तावान्न पुनरुक्तमिति । ॥ २९२॥
धर्मे उद्यम इत्युक्तम्, स च धर्मो जिनपूजादिविषय इति तमेवोद्दिश्योपदिशन्नाहजिणाणं पूजत्ता, साहूणं पज्जुवासणे ।
Acharya Shri Kailassagarsuri Gyanmandir
आवस्सयंमि सज्झाए, उज्जमेह दिणे दिणे ॥२९३॥
व्याख्या- 'जिणाणं०' जिनानामिति जिनप्रतिमानां पूजा च यात्राश्च पूजायात्रास्तासु, प्राकृतत्वादेवं निर्देश: उद्यच्छत इति क्रिया सर्वत्र सम्बध्यते । तत्र पूजा त्रिसन्ध्यमनुदिनं अतिसुगन्धगन्धादिभिरभ्यर्चनम् । यथोक्तम्'गन्धैश्चारुविलेपनैः, सुकुसुमैर्धूपैरखण्डाक्षतै- दीपैर्भोज्यवरैर्विभूषणवरैर्वत्रैर्विचित्रैः फलैः ।
For Private and Personal Use Only
सूत्रम्
1194811