Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 178
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन० ||१५७॥ doodbodoodoo सूत्रम् ETTE oooooooooooooooooooooooooooooooooooooooooooodoodococo नानावर्णसुवर्णपूर्णकलशैः स्तोत्रैश्च गीतादिभिः, पूजां पूज्यपदस्य केऽपि कृतिनः, कुर्वन्ति सौख्यावहाम् ।१।' इति । यात्रा च त्रिविधा अष्टाह्निका-रथ-तीर्थयात्राभेदात् । तत्राद्या चैत्रादिका । द्वितीया परमेश्वररथस्य सकलसंघसमुदायसमन्वितस्य, श्वेतातपत्रचमरपताकाशोभिनः पटहातोद्यप्रतिशब्दिताम्बरस्य, धवलमङ्गलशब्दबधिरितदिक्कुहरस्य, विविधनरनारीललितलास्यस्य, मागधजनशतकृतजिनधर्ममङ्गलोद्गीतस्य, सर्वत्रास्खलितप्रचारस्य शृङ्गाटकत्रिकचतुष्कचत्वरचतुर्मुखमहापथपथादिषु परमप्रभावनया परिभ्रमणं रथयात्रा | यथा चैषा सम्प्रतिराज्ञा कृता तथा ज्ञेया तच्चरित्रात् । तृतीया यद्यपि निश्चयनयेन ज्ञानादियुक्त आत्मैव तीर्थमुच्यते, तथापि व्यवहारनयेन तीर्थकृज्जन्मदीक्षाज्ञाननिर्वाणविहारभूमयोऽपि बहुभव्यशुभभावसम्पादकत्वेन भवाम्भोधितारणात्तीर्थमुच्यते । ततश्च सर्वस्वजनसर्वसाधर्मिकयुतेन प्रतिग्रामं प्रतिनगरं विशिष्टचैत्यपरिपाटीक्रमेण दर्शनशुद्ध्यर्थं शत्रुअयादितीर्थेषु यात्रागमनं तीर्थयात्रा । तथा साधूनां- ज्ञानदर्शनादिभिर्मुक्तिपदसाधकानां पर्युपासनमासेवनमभ्युत्थानाद्यष्टविधविनय इति यावत् । तथा आवश्यके- सामायिकादिषडध्ययनात्मके द्विसन्ध्यमनुष्ठाने, स्वाध्याये- वाचनादिपञ्चविधे, एतेषु पूजायात्रादिषु किमित्याह उद्यच्छत- क्रियाकरणविषये यत्नं कुरुत, दिने दिने- प्रतिदिवसमित्यर्थः । यत ईशमाएं वचनम् 'जा जा वच्चइ रयणी, न सा पडिनियत्तई । अहम्मं कुणमाणस्स, अफला जंति राईओ ।।१।। इति गाथार्थः ॥२९३।। उपसंजिहीर्षुराह 000000000000000000000000000000000000000000000 Th ||१५७॥ AV For Private and Personal Use Only

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218