Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन०
'साहूण सत्तवारा, होइ अहोरत्तमज्झयारंमि । गिहिणो पुण चिइवंदणं, तिय पंच व सत्त वा वारा ||१|| ||१५९।।
पडिकमणे १ चेहरे, २ भोयणसमयंमि ३ तह य संवरणे ४ । पडिकमण ५ सुयण ६ पडिबोहकालियं ७ सत्तहा जइणोत्ति ।।२।।' ततो गच्छेच्चतुःशरणताम् । तथा हि'क्षीणरागादिदोषौघाः सर्वज्ञा नित्यपूजिताः । यथार्थवादिनोऽर्हन्तः शरण्या शरणं मम ||१|| ज्ञानाग्निदग्धकर्माणः, सर्वज्ञाः सर्वदर्शिनः । अनन्तसुखवीर्येद्धाः, सिद्धाश्च शरणं मम ||२|| ज्ञानदर्शनचारित्र-युताः स्वपरतारकाः । जगत्पूज्याः साधवच, भवन्तु शरणं मम ||३|| संसारटुःखसंहर्ता, कर्ता मोक्षसुखस्य च । जिणप्रणीतधर्मश्च, सदैव शरणं मम ||४||
एवं च श्रावकश्चतुःशरणं कृत्वा क्षमति जन्तून् सर्वान्- एकद्वित्रिचतुःपञ्चेन्द्रियलक्षणान् दुःखे-शारीरमानसKलक्षणे ये केऽपि स्थापिताः- योजिता इति ।।२९६।। कथमित्याह
खामेमि सबजीवे, सब्बे जीवा खमंतु मे । मित्ती मे सबभूएसु, वेर मज्झं न केणइ ॥२९७।।
व्याख्या-'खामेमि सबजीवे०' उक्तार्था ॥२९७|| शूलविशूचिकादिभिरतर्कितमरणसंभवात् तत्काले चाहारादिना त्यक्तुमशक्तत्वादिदानीमेव तत् परिहारार्थमाह
*00000000000000000000000000
॥१५९॥
For Private and Personal Use Only

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218