Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 174
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० ||१५३॥ 'न राजदायादमलिम्लुचादि- स्वाधीनवृत्तिर्न च हानिगामी । अभीष्टकर्ता परलोकयायी, तद्रत्नकोशो वर एष धर्मः |१।।' इति । तथा धर्मः सुष्ठ निषेवितः सन् मोक्षमार्गस्य सार्थवाहः, दिव्य इति गम्यम् । यथासंसारकान्तारमदृश्यपारं, सुभीष्ममुत्तार्य निरस्तलोभः । सत्सिद्धिपुर्यां नयते यदेष, धर्मो हि दिव्यः खलु सार्थवाहः ||१।।' इति सूत्रचतुष्टयार्थः ।।२८६।। एवमनेकोपमानैः धर्म स्तुत्वा तस्यैव दृष्टान्तोपदर्शनद्वारेण सर्वोत्तमत्वख्यापनाय सूत्रपञ्चकमाह जिणधम्माउ य लोगंमि, सारो अन्नो न विज्जए । दिह्रता एवमाईया, जओ सुब्बन्ति सासणे ॥२८७।। 'सुव्वंते जिणसासणे' । इति पाठान्तरम् । व्याख्या-'जिणधम्माउ०' जिनधर्मात् लोकेऽन्योऽपरः सुमहार्योऽपि पदार्थसार्थः सारः- प्रधानं न विद्यतेनास्ति । कुत इत्याह-दृष्टान्ता एवमादिका यतः श्रूयन्ते शासने- जिनप्रवचने इति ।।२८७।। अयाईओ जहा लोए, सुवन्नं उत्तमं भवे । ओसहीणं तु सव्वाणं, जहा धन्नं सुओसही ॥२८८।। ||१५३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218