Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 172
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० 1194911 www.kobatirth.org 'वन्दारुवृन्दारकवृन्दवन्यैः सेव्यो मुनीन्द्रैरपि सर्वकालम् । सदैहिकामुष्मिकसौख्यदायी, तद्धर्मचिन्तामणिरेष नव्यः ॥ इति तथायं धर्मोऽपूर्वमक्षय्यसर्वसौख्यसन्दोहजनकत्वान्निधानमिव निधानम् । यथा यज्जन्माग्रकुले यदेतदरुजं देहं भवेद्देहिनाम् । विष्वग् यच्च सुधांशुधामधवलं स्फूर्जत्यनल्पं यशः । यत्स्यात् केशवसार्वभौमकमला यन्निर्वृतिस्वः सुखं, अक्षय्यस्य सदापि धर्मसुनिधेस्तन्नूनमुज्जृंमितम् ||१||’ इति ॥ २८४ ॥ धम्म बंधू सुमित्तोय, धम्मो य परमो गुरू । मुक्खमग्गे पट्टणं, धम्मो परमसंदणो ॥ २८५ ॥ व्याख्या- 'धम्मो०' अयं धर्मोऽपूर्वः सर्वदा हितविधायित्वाद्बन्धुरिव बन्धुर्यथानिः कृत्रिम सर्वजनानुकूलः, सदाप्यभीष्टार्थविधानधाता । अतो जिनेन्द्रोदितधर्ममेनं नवीनबन्धुं प्रवदन्ति तज्ज्ञाः ॥१।’ तथायं धर्मः समस्तापत्समूहनिवारकत्वेन समस्तसम्पत्तिसम्पादकत्वादपूर्वं सुमित्रम् । यथा 'आपत्कलापोद्दलनेन शश्चत्सम्पत्तिसम्पादनबद्धकक्षः । प्रेत्यापि जीवेन सहानुगामी, तद्धर्म एवाभिनवं मित्रं ||१|| Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only सूत्रम् 1194911

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218