Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
1192411
www.kobatirth.org
विरताविरतः प्रतिक्रामतु इतरस्य तु किं प्रतिक्रमणेन ? ग्रामाभावे सीमाकरणवत् । उच्यते-नातिचाराणामेव प्रतिक्रमणम्, किन्तु चतुर्षु स्थानेषु इत्यत आह
पडिसिद्धाणं करणे, किच्चाणमकरणे य पडिक्कमणं । असद्दहणे य तहा, विवरीयपरूवणाए य ॥ २३७॥
व्याख्या-'पडिसिद्धाणं०' प्रतिषिद्धानि विदितयथावस्थितभवस्वभावस्य श्रावकस्य यथा- न कर्तव्यं कुलवधूनां वेश्यागृहगमनमिव परतीर्थगमनं । निरोद्धव्या दुरन्ताः कषायाः । वर्जनीयः स्थूलप्राणातिपाताद्याश्रवः । परिहर्तव्यो मधुमद्यादिपरिभोगः । इत्यादीनां निषिद्धानां करणे । तथा कृत्यानां 'नवकारेण विबोहे 'त्यादि शास्त्रोक्तानामकरणे प्रतिक्रमणम् । तथा अश्रद्धाने जिनोक्तभावानां विप्रत्यये । चः समुच्चये । तथा विपरीतप्ररूपणायां च यथाएकान्ततो वस्त्वनित्यं नित्यं वा द्रव्यमेव पर्याया एव वेत्यादिकायां प्रतिक्रमणं भवतीति ॥ २३७॥ पूर्वोक्तार्थं सविशेषं सूत्रकृदेवाह
आइन्नं अणवज्जं च, गीयत्थाणं सुसंमयं । अणुओमि, तथा वायगभासिए ||२३८||
व्याख्या. आइन्नं अण०' सुगमः ||२३८ || अनुयोगद्वारोक्तं दर्शयन्नाह -
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
सूत्रम्
||१२५ ॥

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218