Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ||१३६॥
सूत्रम्
TYPTOP1 bocc6000000000000000000000000000ocondoor
व्याख्या-मद्यादिस्वरूप प्रागुक्तं, दोषास्तूच्यन्ते । तत्र मद्यदोषाःवैरूप्यं व्याधिपीडा स्वजनपरिभवः कार्यकालातिपातो । विद्वेषो ज्ञाननाशः स्मृतिमतिहरणं विप्रयोगश्च सद्भिः । पारुष्यं नीचसेवा कुलबल-तुलना धर्मकामार्थहानिः, कष्टं भो षोडशैते, निरुपचयकरा मद्यपानस्य दोषाः ।।१।।
मधुनस्तु- मक्षिकामुखनिष्ठ्यूतं, जन्तुलक्षक्षयोद्भवम् । कथमास्वाद्यते क्षौद्रं, सुधीभिर्नरकावहम् ||२|| नवनीतस्यापि- ऊर्ध्वमन्तर्मुहुर्तात्स्यु-बहवो यत्र जन्तवः । विवेकिभिः कथंकारं, नवनीतं तदद्यते ॥३॥
उपलक्षणत्वान्मांसस्य चहिंसामूलममध्यमास्पदमलं, ध्यानस्य रौद्रस्य यत् । बीभत्सं रुधिराविलं कृमिगृहं, दुर्गन्धिपूराञ्चितम् । शुक्राटुक्प्रभवं नितान्तमलिनं, सद्भिः सदा निन्दितम् । को भुङ्क्ते नरकाय राक्षससमो, मांसं सदात्मद्रुहः ||४||
तदेवं मद्यादीनि यावज्जीव तु वर्जनीयानि । तुशब्दादनन्तकायपञ्चोदुम्बर्यादीनि । शेषेष्वपि सचित्तादिविविधद्रव्येषु परिमाणं- नियन्त्रणं कर्तव्यमिति ॥२५९।। २६०|| द्रव्याण्येव कानिचित् सूत्रत्रयेणाह
अच्चित्तं दन्तवणं, मेयफलाणं च तोलियाणं च । गणिमफलाणं च तहा, उच्छुलट्ठीणं पत्ताणं ॥२६१।। अब्भंगे उव्वलणे खलि-प्पमाणं च होइ कायम् । आहरणविलेवणगंधमल्लवत्थासणाणं च २६२ ॥
-
-
-
-
॥१३६॥
T
For Private and Personal Use Only

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218