Book Title: Savchurikam Bhashyatraya Author(s): Unknown Publisher: ZZZ Unknown View full book textPage 4
________________ चै.वं.भाष्य ॥४॥ - तिनि निसीही तिन्नि उ, पयोहिणा तिन्नि चेव य पणामा।तिविहा पूर्यो य तहा,अवत्थतिय भावणं चेव । सावचूरि० तिदिसि निरिक्खणविरई, पयभूमिमजणं च तिक्खुत्तो। वाइतियं मुद्दो, तियं च तिविहं च पणिहाणं _ 'त्रयश्च' प्रणामा जिनस्याग्रे त्रीन् वारान् शिरोनमनादि विधेयम् ॥ ६ ॥ 'वर्णादित्रिक' चैत्यवन्दनागताक्षरालम्बनरूपम् । 'मुद्रात्रिक' योगमुद्राजिनमुद्रामुक्ताशुक्तिमुद्राख्यक सूत्रपाठसमकभावितया सर्वप्रत्यूहव्यपोहाथै सकलसमीहितसंपादनार्थ च ज्ञातव्यम् । त्रिविधं च चैत्यवन्दनामुनिवन्दनाप्रार्थनाभेदात् । प्रणिधानं चैत्यवन्दनापर्यवसाने कुर्यात् ॥७॥ घरै जिणहर जिणपूआं, वावारच्चायओ निसीहितिगं । अग्गेदारे मज्झे, तइया चिइवंदणासमए ॥८॥ ___ 'अग्रद्वारे' जिनभवनबलानकप्रवेशे, मनोवचःकायैहव्यापारो निषेध्य इति ज्ञापनार्थ नैषेधिकीत्रयं कुर्यात्, परमेकैवैषा #गण्यते; जिनगृहादिबहिर्भावितया एकरूपस्यैव गृहादिव्यापारस्य निषिद्धत्वात् । अग्रद्वारविहितनैषेधिकीत्रयानन्तरं जिनदर्शने 'नमो जिनेभ्यः' इति भणित्वा प्रणामं च कृत्वा आत्मनो दक्षिणाङ्गभागे मूलबिम्बं कुर्वन् ज्ञानादित्रयारा-1 धनार्थ प्रदक्षिणात्रयं कृत्वा जिनगृहव्यापारप्रतिषेधरूपां द्वितीयां नैषेधिकी मध्ये मुखमण्डपादौ करोति । ततः प्रणाम 1 घ-'तिन्नि अ' | 2 ख-घ-'निरक्खण-'। 8 ख-घ-'मुद्दाइतियं ति-14 क-घ-'मुद्राख्यम्'। 5 घ-'समकालभावितया'|8॥४॥ |च-'समकालतया' । क-घ-च-'प्रत्यूहव्यूहव्य-17 क-'नावसाने'। 8 इतः परम् घ-सर्व हि प्रायेण उत्कृष्टं वस्तु कल्याणकामैर्दक्षिणभाग। एव विधेयमिति' इत्यधिकमुपलभ्यते । 9 क-घ-निषेधरूपाम् ॥ सलमानस ॐॐॐEPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 72