Book Title: Satthisay Payaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 61
________________ ३४ सट्ठिसयपयरणं। लोयपवाहसमीरणउइंडपयंडचंडलहरीए । दढसम्मत्तमहाबलरहिया गस्यावि हल्लंति ॥ ६८ ॥ [ लोकप्रवाहसमीरणोद्दण्डप्रचण्डचण्डलहर्या । दृढसम्यक्त्वमहाबलरहित गुरवोऽपि चलन्ति ॥ ] ગાથાર્થ ઃ લોકપ્રવાહરૂપી વાયુની પ્રચંડ, ગાઢ, રૌદ્ર લહેરથી, દઢસમ્યકત્વરૂપ મહાન બળથી રહિત ગુરુઓ પણ ચલાયમાન થાય છે. ___ लोकप्रवाहवायोरुद्दण्डा प्रचण्डा प्रौढा निबिडा चण्डा रौद्रा या लहरी वेगविशेषस्तया प्रेरिताश्चालिताः सन्तो दृढसम्यक्त्वमेव महद् बलं सामर्थ्यं तेन रहिता गुरवोऽपि ऋद्धिकुलाद्यपेक्षया महान्तोऽपि हल्लन्ति चलन्ति वृक्षा इव ॥ ६८ ॥ ભાવાર્થ : લોકપ્રવાહરૂપ વાયુના પ્રચંડ, પ્રૌઢ અને ભયંકર એવા વેગથી, દઢસમ્યકત્વરૂપી વિશિષ્ટ સામર્થ્યથી રહિત એવા ગુરુઓ પણ વૃક્ષની જેમ ચલાયમાન થઈ જાય છે. जिणमयलवहीलाए जं दुक्खं पाउणंति अन्नाणी । नाणीण तं सरित्ता भएण हिययं थरत्थरड ॥ ६९ ॥ [ जिनमतलवहेलया यद् दुःखं प्राप्नुवन्त्यज्ञानाः । ज्ञानिनां तत् स्मृत्वा भयेन हृदयं कम्पते ॥ ] ગાથાર્થ : અજ્ઞાનીઓ લેશમાત્ર પણ જિનમતની અવહેલનાથી જે દુઃખ પ્રાપ્ત કરે છે તેને યાદ કરીને પણ જ્ઞાનીઓનું હૃદય ભયથી ધ્રુજવા લાગે છે. जिनमतलवहीलयार्हच्छासनावहेलया यद् दुःखं कष्टं प्राप्नुवन्त्यज्ञानिनः, ज्ञानिनां तद् दुःखं स्मृत्वा भयेन हृदयं थरथरायते कम्पत इत्यर्थः ॥ ६९ ॥ भावार्थ : ७५२ भु४५. रे जीव ! अन्नाणीणं मिच्छट्टिीण नियसि किं दोसे ? । अप्पावि किं न याणसि नज्जइ कटेण सम्मत्तं ? ॥ ७० ॥ [ रे जीव ! अज्ञानानां मिथ्यादृष्टीनां पश्यसि किं दोषान् ? । आत्मानमपि किं न जानाति ज्ञायते कष्टेन सम्यक्त्वम् ? ॥ ] ગાથાર્થ : હે જીવ! અજ્ઞાની એવા મિથ્યાષ્ટિઓના દોષોને કેમ જુએ છે? પોતાના આત્માને ય જાણતો કેમ નથી? તને કષ્ટ વડે પણ સમ્યક્ત્વ જણાય છે? रे जीव ! अज्ञानिनां मिथ्यादृष्टीनां 'नयसि' इति पश्यसि किं दोषान्, आत्मानमेव किं न जानासि ? त्वयापि ज्ञायते कष्टेनोपदेशसहस्रदानरूपेण सम्यक्त्वं याथातथ्येनाहच्छासनम् ॥ ७० ॥

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104