Book Title: Satthisay Payaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 85
________________ सविसयपवरणं। ३. निरर्थ छ. दूरे करणं दूरम्मि साहणं तह पभावणा दूरे । जिणधम्मसदहावि तिक्खदुक्खाई निट्ठवइ ॥ १२७ ॥ [ दूरे करणं दूरे साधनं तथा प्रभावना दूरे । जिनधर्मश्रद्धापि तीक्ष्णदुःखानि निष्ठापयति ॥ ] ગાવાઈ: કરણ દૂર રહો, સાધન તથા પ્રભાવના દૂર રહો, માત્ર જિનધર્મની શ્રદ્ધા પણ તી#દુ:ખોનો નાશ કરે છે. करणं दूरे चतुर्धा धर्मस्य वर्तते, तथा प्रसाधनं वाचा भणनं दूरे, तथा, प्रभावना "'पावयणी धम्मकही" इत्येवंविधप्रभावकाञ्चितार्हन्मतमहिमा दूरे । किं तर्हि ? । जिनधर्मश्रद्धानमपि तीक्ष्णदुःखानि निष्ठापयति, इलापुत्रवत् ॥ १२७ ॥ ભાવાર્થઃ ચાર પ્રકારના ધર્મના સેવનરૂપ કરણ દૂર રહો, વાણીથી બોલવા રૂપ तेने सिद्ध २१।३५ प्रसाधन दूर रथे, “पावयणी धम्मकही" मेवा रना પ્રભાવથી થયેલ અરિહંતના મતનો મહિમા, તે સ્વરૂપ પ્રભાવના પણ દૂર રહો, કેવલ જિનધર્મની શ્રદ્ધા પણ તીહૃદુ:ખોને દૂર કરે છે. ઈલાપુત્રની જેમ, कइया होही दिवसो जइया सुगुरूण पायमूलम्मि । अस्सुत्तलेसविसलवरहिओ णिसुणेमि जिणधम्मं ॥ १२८ ॥ [ कदा भविष्यति दिवसो यदा सुगुरूणां पादमूले । उत्सूत्रलेशविषलवरहितः श्रोष्यामि जिनधर्मम् ? ॥ ] ગાથાર્થઃ તે દિવસ ક્યારે થશે કે જ્યારે સુગુરુના ચરણતળે રહેલો હું ઉસૂત્રના લેશ રૂપ વિષલવથી રહિત બનેલો જિન ધર્મને સાંભળીશ? कदा कस्मिन् काले भविष्यति स दिवसो दिनं, पक्षाधुपलक्षणम्, यदा सुगुरुपादमूले स्थितोऽहं जिनधर्म निश्रुणोमि, "वर्तमानसामीप्ये वर्तमानवद्वा" इति वचनात् श्रोष्यामि । किंभूतः सन् । उत्सूत्रलेश-विषलवरहितः ॥ १२८ ॥ भावार्थ : ७५२ मु. दिवावि केवि गुरुणो हियए न स्मंति मुणियतत्ताणं । केवि पुण अदिटुच्चिय रमंति जिनवलहो जेम ॥ १२९ ॥ [ दृष्य अपि केऽपि गुरवो हृदये न रमन्ते ज्ञाततत्त्वानाम् । केऽपि पुनरदृष्य एव रमन्ते जिनवल्लभो यथा ॥ ] १. प्रावचनिक; धर्मकथी।

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104