Book Title: Satthisay Payaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
सट्ठिसयपयरणं। [ सर्वाङ्गमपि खलु शकटं यथा न चलत्येककोलिकारहितम् ।
तथा धर्मस्फयटोपो न चलति सम्यक्त्वपरिहीनः ॥ ] ગાથાર્થઃ સર્વાંગયુક્ત એવું પણ ગાડું જેમ એક ખીલીથી રહિત થાય તો ચાલતું નથી
તેમ ધર્મનો આડંબર પણ, સમ્યકત્વહીન હોય તો ચાલતો નથી. सर्वाङ्गयुक्तमप्यनो यथा न चलति, एका चासौ 'बडहिला' च लोकप्रसिद्धो धूर्मूले कीलिकाविशेषस्तया रहितम्, तथा धर्माडम्बरः, नपुंसकत्वं प्राकृतशैल्या, न चलति सम्यक्त्वपरिहीनः ॥ ११६ ॥ भावार्थ : 6५२ भु४५.
न मुणंति धम्मतत्तं सत्यं परमत्थगुणहियं अहियं ।
बालाण ताण उवरिं कह रोसो मुणियधम्माणं ? ॥ ११७ ॥ [ न जानन्ति धर्मतत्त्वं शास्त्रं परमार्थगुणहितमधिकम् । .
बालानां तेषामुपरि कथं रोषो ज्ञातधर्माणाम् ? ॥ ] ગાથાર્થ ઃ જે ધર્મના રહસ્યને જાણતા નથી, પરમાર્થથી ગુણરૂપ જ્ઞાનાદિને અધિક
હિતકર એવા શાસ્ત્રને જાણતા નથી. તે બાલજીવો ઉપર ધર્મને જાણનારાઓને
કેવી રીતે રોષ થાય? ઉલટું દયા જ ઉદ્ભવે. न मुणन्ति धर्मरहस्यम्, तथा, शास्त्रं न जानन्ति । किंभूतं शास्त्रम्, अधिकं यथा भवत्येवं परमार्थगुणानां ज्ञानादीनां हितम् । तेषां बालानामुपरि को रोषो मुणितधर्माणाम् ? प्रत्युतानुकम्पैव भवति ॥ ११७ ॥ (भावार्थ : ७५२ मु४५.
अप्पावि जाण वयरी तेसिं कह होई परजिए करुणा ।
चोराण बंदियाण य दिटुंतेणं मुणेयव्वं ॥ ११८ ॥ . [ आत्मापि येषां वैरी तेषां कथं भवति परजीवे करुणा ।
चौराणां बन्दिनां च दृष्टान्तेन ज्ञातव्यम् ॥ ] ગાથાર્થ : જેઓનો પોતાનો આત્મા પણ વૈરી છે તેઓને પરજીવો પ્રત્યે કરુણા કઈ
રીતે હોય? તે વાત ચોર અને બંદીના દષ્ટાંતથી જાણવી. स्वजीवोऽपि, आस्तामन्यः, येषां वैरी इव, जानन्तोऽपि कदाग्रहग्रस्तो उत्सूत्रोक्त्यादिनाऽऽत्मानमपि नरकं प्रापयन्ति, तेषामात्मशत्रूणां कथं भवति परजीवे उपदेश्ये करुणा । चौराणां तथा बन्दिकानां, ये बलादन्यान् गृहीत्वा धनार्थे बन्दीकुर्वन्ति तेषां दृष्टान्तेन मुणितव्यमेतत् पूर्वोक्तम् । ते हि प्राक् स्वमरणमङ्गीकृत्य ततोऽन्यान् प्रहरन्तीति ॥ ११८ ॥

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104