Book Title: Sanskrit Sopanam Part 03
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
Teaching Point: () 'नदी' declension
तृतीयः
हिमालयः
पाठः
शिखरम् सर्वदा हिमम् आच्छादित निर+गम् यथा वेगः सिच् (सिञ्च्) रूग्ण तापः
प्र+सद् पुरा प्रकृति संसक्तलोचन
हिमालयः भारतस्य उत्तरदिशायाम् स्थितः अस्ति । एषः पर्वतराजः अस्ति । हिमालयस्य शिखराणि अति उन्नतानि सन्ति । तानि सर्वदा हिमेन आच्छादितानि भवन्ति । का हिमालयात् नद्यः निर्गच्छन्ति, यथा-गंगा, यमुना, शतद्रुः विपाशा, इरावती, चन्द्रभागा, वितस्ता च इति । हिमालये नदीनाम् वेगः अति तीव्रः भवति । ताभिः नदीभिः कृषकाः क्षेत्राणि सिञ्चन्ति।
अत्र स्वास्थ्य-वर्धकानि स्थानानि अपि सन्ति । रुग्णाः तत्र गच्छन्ति स्वास्थ्यम् च विन्दन्ति । तापेन व्याकुलाः जनाः अत्र आगत्य प्रसीदन्ति ।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132