Book Title: Sanskrit Sopanam Part 03
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
सप्तरी
पंचमी
षष्ठी सप्तमी
सम्बोधन
11
"
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
सम्बोधन
11
काशी
11
te
11
एकवचनम्
दाता
प्रथमा विभक्तिः द्वितीया दातारम्
दात्रा
"दात्रे
प्रथमा विभक्तिः
द्वितीया
सम्बोधन
TP
ion प्रथमा विभक्तिः
द्वितीया सम्बोधन
"
प्रथमा विभक्तिः
द्वितीया
तृतीया
भगवतः
"
11
"
भगवति हे भगवन्
दातुः
"
दातरि
हे दातः
IPSP
हे भगवन्तौ
ऋकारान्त-पुल्लिंग-शब्दः 'दातृ''
ि
एकवचनम्
पिता
पितरम् हे पितः।
11
पितृ
भगवतोः
एकवचनम्
शशी:
“शशिनम्
- शशिना
"
द्विवचनम्
दातारौ
77
दातृभ्याम्
11
11
दात्रोः
77
निधड
हे दातारौ
द्विवचनम्
पितरौ
पितरौ
hqninevig by 10 तृतीया वि० से सप्तमी वि० तक र० तक 'दातू' के समान ऋकारान्त स्त्रीलिंग-शब्दः 'मातृ'
ebiow mon
द्विवचनम्
मातरौ
17
द्विवचनम्
शशिनौ
77
11
-शशिभ्याम्
95
माता
मातरम् हे मातः
हे मातरौ
तृतीया वि. से सप्तमी वि. तक 'दातृ' के समान
नकारान्त-पुल्लिंग-शब्दः 'शशिन्'
भगवताम्
भगवत्सु हे भगवन्तः
बहुवचनम्
दातारः
दातृन्
दातृभिः
दातृभ्यः
11
कि
दातृणाम्
दातृषु
हे दातारः
बहुवचनम् पितरः
पितॄन् हे पितरः
ठिक
र
How arT S
((lgnibosos बहुवचनम्
मातरः
मातृः हे मातरः
"
बहुवचनम्
शशिनः
-शशिभिः
उतरी
sved

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132