Book Title: Sanskrit Sopanam Part 03
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 104
________________ विधिलिङ् (प्रार्थना, सुझाव-request, suggestion) एकवचनम् काद्विवचनम् बहुवचनम् नामक प्रथम पुरुषः फलेत् फलेताम् फंलेयुः मध्यम पुरुषः फलेः फलेतम् फलेत उत्तम पुरुष: फलेयम् फलेव फलेम ___ अर्ध-नियमित-धातुः कागा मुच् (मुञ्च्) (छोड़ना-to leave) गाविधिलिङ् (प्रार्थना, सुझाव -request, suggestion) एकवचनम् द्विवचनम् बहुवचनम् प्रथम पुरुषः मुञ्चेत् मुञ्चेताम् मुञ्चेयुः मध्यम पुरुषः मुञ्चेः अदया मुञ्चेतम् मुञ्चेत उत्तम पुरुषः मुञ्चेयम् मुञ्चेव मुञ्चेमर अनियमित-धातः । ज्ञा (जानना-to know) लट्लकारः (वर्तमानकाल-Present Tense) एकवचनम् द्विवचनम् बहुवचनम् प्रथम पुरुषः जानाति जानीतः जानन्ति मध्यम पुरुषः जानासि जानीथः जानीथ मा उत्तम पुरुषः जानामि | जानीवः जानीमः लामा जगा लुट्लकारः (भविष्यत्काल-Future Tense) एकवचनम् यादव द्विवचनम् बात बहुवचनम् प्रथम पुरुषः ज्ञास्यति ज्ञास्यतः ज्ञास्यन्ति मध्यम पुरुषः ज्ञास्यसि ज्ञास्यथः ज्ञास्यथ उत्तम पुरुषः ज्ञास्यामि ज्ञास्यावः ज्ञास्यामः लङ्लकारः (भूतकाल-Past Tense) एकवचनम् PPP द्विवचनम् बहुवचनम् प्रथम पुरुषः अजानात् अजानीताम् अजानन् मध्यम पुरुषः अजानाः अजानीतम् आजानीत उत्तम पुरुषः अजानाम् अजानीव अजानीम लोट्लकारः (आज्ञा-Order) एकवचनम् द्विवचनम् बहुवचनम् प्रथम पुरुषः जानातु जानीताम् जानन्तु 99

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132