Book Title: Sanskrit Sopanam Part 03
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
प्रषयत
प्रष
म प्रेषयेत
तपेत्
ए
त्य
त्यजति
7. वर्जय वर्जयति वर्जयिष्यति अवर्जयत् वर्जयतु वर्जयेत् 8. पोषय पोषयति पोषयिष्यति अपोषयत् पोषयत् । पोषयेत् 9. दर्शय दर्शयति दर्शयिष्यति अदर्शयत् दर्शयतु दर्शयेत् 10. गमय गमयति गमयिष्यति अगमयत् गमयतु गमयेत् 11. घोषय ( घोषयति घोषयिष्यति अघोषयत् घोषयतु घोषयेत् 12. सूचय् 18 सूचयति सूचयिष्यति असूचयत् सूचयतुला सूचयेत् 13. प्रेषय् ( प्रेषयति ।
(barssiqadol) अनियमिताः धातवः 14. तप्त
पति
तप्स्यति अतपत् तपतु 15. स्पृश्य स्पृशति स्प्रक्ष्यति अस्पृशत् स्पृशतु जण स्पृशेत्
त्यक्ष्यति अत्यजत् त्यजतु त्यजेत् छ वह वहति वक्ष्यति अवहत् वहतु
वहेत् शप् शपति शप्स्यति अशपत् । शपतु शपेत् 19. सिध् (सिध्य) सिध्यति । सेत्स्यति असिध्यत् सिध्यतु सिध्येत्
मुच् (मुञ्च्) मुञ्चति मोक्ष्यति अमुञ्चत् । मुञ्चतु मुञ्चत् 21. सद् (सीद्) सीदति - सत्स्यति असीदत्त सीदतु -सीदेत् : 22. कृत् (कृन्त्) कृन्तति । कर्तिष्यति अकृन्तत् कृन्ततु । कृन्तेत् 23. सिच् (सिञ्च्) सिञ्चति सेक्ष्यति असिञ्चत् सिञ्चतु सिञ्चेत् 24. इष् (इच्छ्) इच्छति एषिष्यति ऐच्छत् इच्छतु इच्छेत् 25. जि (जय) जयति जेष्यति अजयत् मह जयतु जयेत् 26. दूरीभू (भव्) दूरीभवति दूरीभविष्यति दूर्यभवत्* दूरीभवतु दूरीभवेत्र
oil do Taitabarmati अनियमितःधातःto the ansiti 27. ज्ञा जानाति ज्ञास्यति अजानात् जानातु जानीयात् __ * दूरी + अभवत्
.
DELIANTIWOli
उपसर्ग-यक्ताः धातवः
संस्कृत-सोपानम् के प्रथम भाग में तीन तथा द्वितीय भाग में बारह उपसर्ग-युक्त धातुएँ पढ़ाई गई थीं। यहाँ इस प्रकार की तेरह धातुएँ और दी जा रही हैं । थोड़े ही प्रयत्न से हमारे शब्द-भण्डार को बढ़ाने में ये धातुएँ सहायक हैं।
101

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132