Book Title: Sanskrit Sopanam Part 03
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
विद्यालयः हिम + आलयः = हिमालयः कक्षा
जैसे-गच्छति + इति = गच्छतीति, नदी + इन्द्रः = नदीन्द्रः, नारी + ईश्वरः =
नारीश्वरः, मुनि + ईशः = मुनीशः काकाजी (ग) उ, ऊ + उ, ऊ = ऊ
t oridrididehidabis barsatruoy) जैसे- साधु + उदयः = साधूदयः, वधू + उपदेशः = वधूपदेशः, वधू + ऊर्जा =
वधूर्जा :o-midi) (घ) ऋ + ऋ = ऋin
रानडीया कामगार - जैसे-पितृ + ऋणम् = पितॄणम्, दातृ + ऋषिः = दातृषि. 3. गुण सन्धिः (क) अ, आ + दू, ई = ए
जैसे-देव + इन्द्रः = देवेन्द्रः, महा + इन्द्रः = महेन्द्रः, महा + ईशः = महेशः, नर
+ ईशः = नरेशः (ख) अ, आ + उ, ऊ = ओ
जैसे-धन + उपयोगः = धनोपयोगः, महा + उत्सवः = महोत्सवः, महा + ऊर्मिः
= महोर्मिः, जल + ऊर्मिः = जलोमिः । जति (ग) अ, आ + ऋ = अर
जैसे-देव + ऋषिः = देवर्षिः, महा + ऋषिः = महर्षिः 4. वृद्धि सन्धिः (क) अ, आ + ए, ऐ = ऐ
जैसे-एक + एकः = एकैकः. लता + एवम् = लतैवम्, (यदा + ऐतिहासिकः = यदैतिहासिकः,
काशा पर + ऐतिहासिकः = परैतिहासिकः
हामीलाना 5. यण् सन्धिः = इ, ई + स्वर (इ, ई को छोड़कर).
जैसे-इति + आदि = इत्यादि, प्रति + एकम् =, प्रत्येकम् नारी + आभरणम् =
नार्याभरणम्, नदी + अनुकूलम् = नद्यनुकूलम् 6. विसर्ग सन्धिः (daria
(क) (Lambhir अ: + अ
ओs
103

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132