Book Title: Sanskrit Sopanam Part 03
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
सद्विवचनम्
मध्यम पुरुषः जानीहि
जानीतम् पर जानीत उत्तम पुरुष: जानानि
जानाव
जानाम विधिलिंङ् (प्रार्थना, सुझाव-request, suggestion)
लापर एकवचनम् द्विवचनम्
बहुवचनम् मनछ प्रथम पुरुषः। जानीयात्
जानीयाताम् जानीयु: मध्यम पुरुषः जानीयाः
जानीयातम् जानीयात उत्तम पुरुषः जानीयाम्
जानीयाव
जानीयाम कृ (करना to do) पर विधिलिङ् (प्रार्थना, सुझाव- request, suggestion) क एकवचनम्
बहुवचनम् प्रथम पुरुषः कुर्यात्
कुर्याताम्
कुर्युः pp मध्यम पुरुषः कुर्याः
कुर्यातम्
कुर्यात उत्तम पुरुषः कुर्याम्
कुर्याव
कुर्याम अस् (होना-to be) विधिलिङ (प्रार्थना, सुझाव-request, suggestion) एकवचनम् द्विवचनम्
बहुवचनम्व र पर प्रथम परुषः
स्याताम् मध्यम पुरुषः स्याः
स्यातम्
स्यात उत्तम पुरुषः स्याम्
स्याव
स्याम धातु-सची जीवाट नियमिताः धातवः
हीमा
भर
हास्यात
लटू
धातुः फल् अर्जु
फलति
अर्जति
3.
राज्य
मार लामा लोट
विधिलिङ् फलिष्यति अफलत्र फलतु । फलेत् अर्जिष्यति आर्जत् अर्जतु राजिष्यति अराजत् राजतु खेलयिष्यति अखेलयत् खेलयतु कीर्तयिष्यति अकीर्तयत् कीर्तयत् कीर्तयेत् ताडयिष्यति अताडयत् ताडयतु ____ ताडयेत्
अजेत् र राजेत् राडा खेलयेत्
खेलय् कि
राजति खेलयति कीर्तयति ताडयति
4.
कीर्तय 6. ताडय्
100

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132