Book Title: Sanskrit Sopanam Part 03
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 105
________________ सद्विवचनम् मध्यम पुरुषः जानीहि जानीतम् पर जानीत उत्तम पुरुष: जानानि जानाव जानाम विधिलिंङ् (प्रार्थना, सुझाव-request, suggestion) लापर एकवचनम् द्विवचनम् बहुवचनम् मनछ प्रथम पुरुषः। जानीयात् जानीयाताम् जानीयु: मध्यम पुरुषः जानीयाः जानीयातम् जानीयात उत्तम पुरुषः जानीयाम् जानीयाव जानीयाम कृ (करना to do) पर विधिलिङ् (प्रार्थना, सुझाव- request, suggestion) क एकवचनम् बहुवचनम् प्रथम पुरुषः कुर्यात् कुर्याताम् कुर्युः pp मध्यम पुरुषः कुर्याः कुर्यातम् कुर्यात उत्तम पुरुषः कुर्याम् कुर्याव कुर्याम अस् (होना-to be) विधिलिङ (प्रार्थना, सुझाव-request, suggestion) एकवचनम् द्विवचनम् बहुवचनम्व र पर प्रथम परुषः स्याताम् मध्यम पुरुषः स्याः स्यातम् स्यात उत्तम पुरुषः स्याम् स्याव स्याम धातु-सची जीवाट नियमिताः धातवः हीमा भर हास्यात लटू धातुः फल् अर्जु फलति अर्जति 3. राज्य मार लामा लोट विधिलिङ् फलिष्यति अफलत्र फलतु । फलेत् अर्जिष्यति आर्जत् अर्जतु राजिष्यति अराजत् राजतु खेलयिष्यति अखेलयत् खेलयतु कीर्तयिष्यति अकीर्तयत् कीर्तयत् कीर्तयेत् ताडयिष्यति अताडयत् ताडयतु ____ ताडयेत् अजेत् र राजेत् राडा खेलयेत् खेलय् कि राजति खेलयति कीर्तयति ताडयति 4. कीर्तय 6. ताडय् 100

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132