Book Title: Sanskrit Sopanam Part 03
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
प्रथमा विभक्तिः द्वितीया: तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
गाठ
तृतीया
चतुर्थी
पंचमी
""
षष्ठी
सप्तमी
11
17
शनि
प्रथमा विभक्तिः
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
11
"
11
27
" द्वयोः
"
"
प्रथमा विभक्तिः
द्वितीया
"
"
11
द्वि (केवल द्विवचन में-in Dual only)
अक
पुल्लिंगम्
स्त्रीलिंगम्
द्वे
कृष्णक द्वे
31
"
"
द्वाभ्याम्
"1
199
कालीक
त्रि (केवल बहुवचन में - in Plural only)
पुल्लिंगम्
स्त्रीलिंगम्
तिस्रः
त्रयः
"
त्रीन्
त्रिभिः
त्रिभ्यः
11
त्रयाणाम् त्रिषु
पुल्लिंगम्
चत्वारः
चतुरः
चतुर्भिः चतुर्भ्यः
चतुर्णाम् चतुर्षु
द्वाभ्याम्
किए
"
Tasty
निकट
15905
11
द्वयोः
"
चतुर् (केवल बहुवचन में - in Plural only)
स्त्रीलिंगम्
चतस्रः
तिसृभिः
त्रिसृभ्यः
"
तिसृणाम् तिसृषु
"
चतसृभिः
चतसृभ्यः
19
चतसृणाम्
चतसृषु
धातवः
नियमित धातुः फल ( फलना - to bear fruit)
98
नपुंसकलिंगम्
कु
द्वाभ्याम्
"
एकए
"
द्वयोः
11
नपुंसकलिंगम्
त्रीणि
11
त्रिभिः
त्रिभ्य
11
त्रयाणाम्
त्रिषु
firep डिगय
नपुंसकलिंगम् चत्वारि
"
चतुर्भिः चतुर्भ्यः
77
चतुर्णाम्
चतुर्षु
FFTST
कही
कृत मिर
की
ती
दि
वि
ਕਿਹ
क

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132