Book Title: Sanskrit Sopanam Part 03
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 102
________________ केषाम् केषु बहुवचनम् काः । काम् पंचमी कस्मात् षष्ठी कस्य सप्तमी कस्मिन् कयोः किम् (स्त्रीलिंग) गामा एकवचनम्मा द्विवचनम् । प्रथमा विभक्तिः का द्वितीया " तृतीया कया काभ्याम् चतुर्थी कस्यै पंचमी कस्याः कयोः सप्तमी कस्याम् किम् (नपुंसकलिंग) होती एकवचनम् द्विवचनम् प्रथमा विभक्तिः किम्म ती के काभिः काभ्यः " " षष्ठी कासाम् कासु बहवचनम् कानि द्वितीया " तृतीया वि० से सप्तमी वि० तक पुंल्लिग के समान लि संख्यावाचक-शब्दाः एक (केवल एकवचन में-Singular only) नपुंसकलिंगम्। पुँल्लिगम् . एकः एकम् एका एकम् एकाम् एकया एकेन प्रथमा विभक्तिः द्वितीया तृतीया चतुर्थी पंचमी षष्ठी सप्तमी एकेन एकस्मै एकस्यै एकस्मै एकस्याः एकस्मात् एकस्य एकस्मिन् एकस्मात् एकस्य एकस्मिन् । एकस्याम् (Diuni10097

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132